पृष्ठम्:भरतकोशः-२.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शल्पिभिन्थः ६१५ अथवा शङ्किथाभिनयः अलपटवमृगशीर्षहस्तयोः नाभिधारणेन कर्तव्यः। अधिष्ठानं स्वभावश्च गृशः कार्यान्वयस्तथा।। भहरणे तादात्म्यं चेति दम्य तद्णाः पन्न कीर्तिताः । शठः अयं ऋषिः तसशविधत वेमभूमकेन सङ्गीतचिन्ता शब्दचालिः.-देशम्भ मणं स्मर्यते । प्रायत्र्या स्थानहर्ता सथसन नर्तकः । यत्र स्थित्वैकपादेन शदवर्णानुगामिनीम् । जातानि सप्त सामभ्यो मद्भकादीनि सप्त च । गतिं नयेद्वीितीयेन दक्षिणावलि ओभनम्।। गीतकानि प्रयुक्तानि भरतायैर्महर्षिभिः । तदुपादान्सरेणाथ क्रमेतद्योर्यदा ।। एतेभ्यस्सर्वगीतानामुद्भवः परिकीर्तितः। पर्यायेण मतिं कुर्याद्वर्तेि फदिषु पञ्चसु । आचर्ययोदशठछत्रसंज्ञयोरुपदेशतः । मार्गेष्वसा शची परिश्वतैश्व निरूपिता । गीतेष्वेतेषु माग द्वौ शठछऋमिधौ मौ। गीताङ्गानां तु संक्षेपाच्छठभागे उदाहः मागेतालैः क्रमेणैव रातालेभ नर्तनम् । छत्रमार्गस्तु विज्ञेयो गीतलैरङ्गविस्तरात् । शब्दचालितथा प्रोक्ता लक्ष्यदृष्टपः विचक्षणैः। सप्तचैतेषु गीतेषु लयमागानुसरितः । विकल्पा बहवो ज्ञेयाः गीतविद्याविशारदैः । से प्राग्वत् यतिनृत्बत् । पद्मन्निति । दक्षिणवार्तिकध्रुवदपि चित्रवरचिलतमे-इत्थणैः सप्तसाम प्रस्तारादयः। गीतकानि लैकिकतानि । सर्वगीता शब्दच्युतम्--काव्यदोषः -ः शुद्धाभिन्नादिपध्वजातीनां । शच्द्च्युतं च विज्ञेयसवर्णस्योचनात्। शतक्रतुः-देशीतलः प्रतिलोमाच्छतक्रतुः अब्दकः शतघ्नी-अष्टतालप्रमाणमायुधम् यस्सदानि त्यजस्येव परिवृतसहिष्णुवम् । ही शब्दाकनिष्णाताः शब्दपॉकं प्रचक्षते । रनियापनं इतस्ततः सूचीहस्ताङ्गुलिचालन नम्न कर्तव्यः। शब्दार्थसंबन्धः महाडू अयं कैश्चिद्भक्तिरित्युच्यते शतभिषहस्तः वृत्तिर्विवक्षा तापयं भविभागो न्यपेक्षणम् । सुचिरुतिः ख्यातो नाट्य शतभिषक्झतः } aः । सामथ्र्यमन्वयैकतायै अष्टी धृत्यादयः स्मृताः। दोषहानं गुणानमलङ्कारो स्सान्वयः । शत्रशल्यः-देशीतालः इति द्वादशसंबन्धः शत्रशल्यमिचे ताले ले हुतौ य्ः पुतद्वयम् । श्रीकृष्टः श्लिष्टचन्द्रे मध्यभादिवताितळमाश्रिता । (चक्षुशल्यः श्रीकण्ठकवेराश्रयो गूर्जराधिपः) रेस्त्र चन्द्रकरसोर्थे सौराथै संप्रयुज्यते । लक्षण ८ ७ भाद्वादिहेतुको यः स्यादक्षरोणं समुञ्चयः । आनुपूर्वीसमुखः स शब्दंव्यपदेशभाई। श्रीकण्ठशेळशिखरे शिखिबर्हस स तमक्ककृतोत्समद्दर्य४}