पृष्ठम्:भरतकोशः-२.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१ शुद्भिः शकटया-- जातधषड्ड्यश्व चैवाशकसंनो निरूप्यते । षड्जस्यान्तांशसंयुक्तः पञ्चमल्पे भवेथए | युक्तरोहिप्रसन्नन्ते। मध्यमांश्चतमूर्छन: शकसंज्ञ इति प्रोक्तो नारदेन महात्मना ।। निषण्णदेहं संधायं युवंटी प्रयशतः । समुन्नभक्ष्य वक्षश्च यद्वलसंचरम् | पादं प्रसारयेद्मा शफश्र २६। भवेत् । न्यः शकटः--हस्तः शतलकः--रागः भ्रमरे मध्यमाङ्गुष्ठप्रसाराच्छष्टो भवेत् । मध्यमपद्भीजसस्तलक¥शक्रपूर्वकः। पुरो भागे तु शकटः राक्षसे शकटार्थक । पञ्चमांप्रहृषड्रसहीने मध्यममूर्छनः । सञ्चारिवर्णसंयुक्तः काकलीकलितः स्तथा शकटंज्ञः-देशोलः सप्रसन्नन्त एव स्यात्तिलछटशकवेङ्कः ।। शकटम्ने विरामन्तः द्रुतत्रयमथ गुरुः ९० १ s लक्षणः । नैषादीपञ्चमीत्योः शकाद्यस्तिलकादयः शकटहस्तिनी--मेल्पगः (मेचकल्याण मेलजन्यः) निधाद्दशो भवेद्य पद्मन्याससंयुतः मद्भः (आ) स म ग म प नि ध म प ध नि स (अव) स नि ध प म ग र स शकमलित-गः मम गान्धारषड्जहीना पांशन्यासमहा धरिमदीर्घ ध । शुकॐहत सस्फुरिता शकवलिता पुध्यक्षताना च नन्दिनीमूर्छ। अर्धचन्द्राख्यकरयोस्सम्मुखं मेलनं कृतम् । स्वस्तिकेनाङ्गीस्पर्वा व्यसृजेच्छकदाभिधे । पंचमांशग्रहन्यासा षड्जगन्धरवर्जिता । सूर्याचन्द्रमसवस्य देवते सूर्यमण्डले। शकवलिता दीर्घस्यद्धर्मैः स्फुरितमन्वतः ।। चन्द्रस्य मण्डले चपि शकटे विनियुज्यते । सांशन्यासनिषादा धापन्यासा च तिरपरामकाश्च। शकदास्यम्--मण्डलम् क्रममन्द्रतारमध्यमषड्ज़ नेण। शकबलित हैं। जनितां च स्थितावणं शकटस्यां तथैव च। एलकाक्रीडितां वृत्ताङ्घितां च जनितां पुनः ।। षड्जांशा सप्तमन्यासाप्यपन्यासस्थचैवता। समोसरितमती शकटास्यामपि क्रमान् । विज्ञेया शकवलिता सताग्रमन्द्रमध्यमा ॥ छुरुते दक्षिणो वामशरणः स्पन्दितां तथा ।। तनश्च शकटास्यां चें यावन्मण्डलपूरणम्। अस्याश्च यथ(विशेषवेदि' माळवकै शिकथाङ्गालियर क्रियते यत्र तत्रोक्त शकटास्यं तु मण्डलम् ।। छापकरूपकबिधिर्येदितव्यः । शक्तिः-अवमर्शसन्नम् -करणम् विरोधिप्रशमो यश्च सा शक्तिः । पादे तु शकटायाधः समं हतं प्रसारयेत्। तद्दिकमपरं कुर्याद्वक्षस्थं खटकामुखम् । विरोधिनः कुपित्रस्य प्रशमः प्रसदनम् । शक्तिः। बुद्धि यत्र स्याच्छकटस्यै तक्रीडागोपालखेलने । विभवादि शतिकार्यत्वात् । यथा-सब्याजैः शपथैरिति राजधाएँ अभ्यधाञ्च करोयत्र भट्टतण्डुस्तु रेचकं । रत्नावल्याम् अग्निः पादावादाय इतभयां द्विधिः कुर्याद्गतागतम् । बिरोधप्रशमः शक्तिः । यथा-नागानन्दे अझ्नेयादिगरु शकटाकारतां विभ्रदिति कैर्तिधरं मतम् । उमामः वनम्। नान्यः