पृष्ठम्:भरतकोशः-२.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शक्तिमुद्रिका ६५२ शङ्करभाणः ऋद्धप्रसादनं शक्तिः । प्रसादनं अनुकूलनम् । अथवा । द्विषतः शङ्कराभरणं—मेरागः (धीरशङ्कराभरणमेजन्यः) प्रकर्षेण सादनं विनाशने शक्तिः। यथा--ङ्यारावणे रामेण ( आ ) स रि ग म प ध नि स प्रलयेनेव दशशिराः पातित इति रावणस्य विनाशनम् । विरोध (अब ) स ध प म ग र स प्रशमनं शक्तिरिति पाठे प्रसाने प्रसत्तेरपि भावात् एतदप्यन्त शङ्कराभरणः –मेलरागः भृतम् । अथव-प्रकृताभिप्रावरुद्धचरणहेतुरभिप्रायो भावा शराभरणे प्रोक्तौ गनी तीव्रौ तु सादिमे। न्तरमब्रम्। अत्रान्ये मन्यन्ते । यथा-तापसवत्सराजे षष्ठेऽङ्क वासवदत्तां भरणाध्यवसायान्निवर्तयितुं यौगन्धरायणस्य भावः गन्यासे मध्यमांशे च ढालूकम्पसुशोभिते । तद्विरुद्धचरणं भाषान्तरकृतमिति च शक्तिः । अन्ये तु शक्ति प्रातःकालगेयः । स्थाने आज्ञां पठन्ति । कृशरवणे दणिझया रत्रिणस्यज्ञ। अहर्षिः सागरः वीरे निशि निषादशः शङ्कराभरणः सदा। क्षमतिरछुतो रोषः शक्तिरुच्यते । नरयः सर्वेश्वरः }. शङ्करभरणः--रगः मन्द्रस्वरं मुद्रयित्वा वांशिकैः क्रियते यदा उत्पन्नस्य विरोधस्य शमनं शक्तिरुच्यते । भरतः बिरोधशमनाच्छान्तिः । छायान्तरेण रागोऽन्यः शङ्कराभरणस्तथा । शक्तिबुद्रिका-अङ्गुलीयकम् अङ्गुलीवलयैर्वनैर्वेष्टिता शक्तिमुद्रिका । शङ्कराभरणः उपङ्गरागः सोमेश्वरः मुद्रयित्वा स्वरं मन्द्रं अन्यछायेन वांशिकैः । शक्करीछन्दोवृशान क्रियते मध्यमादिश्चेच्छङ्कराभरणो ह्यसौ । भट्टमाधमः शतानि त्रीण्यशीतिश्च सहस्राण्यपि षोड्श । वृत्तानि चैव चत्वारि शकयः परिसंख्यया ॥ । १६३ ८४ -मेलकर्ता यशङ्कराभरणरागमिहापि षड्ज्ञ शक्त्यङ्कण्णुराधिपः–देशीतालः युक्ताच्युतोक्षशिवगन्धरशुद्धमध्यम् ।। ततःशक्यङ्कणपुराधिपताले चुनइशारों र्थयुक्तहरिधैवतरुद्रदन्ती कुतश्शरौ प्लुतबाणौष्कृत बाणौ तास्त्रयः। एवं क्रमाक्रमसमं कथयन्ति पूर्णम् ॥ समषः शुद्धाः। रिश्वतुः श्रुतिः। गोपनिय गसाधारणः धश्चतुशृतिः काकलिर्निषाः । पञ्चमोल्प इत्यर्थशब्देन द्योत्यते। शङ्करप्रिया - मेलरागः (खरहरप्रियामेकजन्यः) (आ) स रि म प नि ध प स . -मेलरागः (केदारमेलजः) (अव) स नि ध म ग र स शङ्कराभरण रागः षड्द्धत्रयमनोहरः। गेयस्सूर्योदये नित्यं मुद्रिताभिधभूषितः । शङ्करानन्दः-मेललागः शङ्कराभरणो रागः शङ्करानन्दको भवेत् । -रगः रिग्पास्तत्र चांशास्यू रिभ्यासेन सुशोभितः। सैव मुद्रितमन्द्राचेढ्शवादनकर्मणि । स्वस्वसंवादिनां योगाद्यत्र स्याद्वाहुकम्पनम । छायान्तरेण गतेन शङ्कराभरणो भवेत् । सर्वदा गेधः अहोबिलः सैवेति सभ्यमादिः। S। S S S { ० ० ० क्रमरः टः