पृष्ठम्:भरतकोशः-२.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५० ला---; मानावमानयोस्तुल्या परुष कटुकाक्षरा । शष्टानृतेद्धतकथा पिङ्गद्वयस्याळवंशजा । प्रत्यक्षशब्देन भावी प्रत्यक्ष उच्यते । तदयमर्थः-भावित प्रत्यक्षेऽर्थे दैववशाद्वत्तिर्यस्य स व्याहारः। त्रिविधोऽर्थोऽभिनी येन । यथा ऽहमोत्कलिकामित्यादि रस्नावल्याम् । अभिनव । अन्यार्था भाविवृष्टिर्चा व्याहरो हास्थलेशार्गः। यथा-मल- बिकाग्निमित्रं लत्याईं नायकस्य विस्त्रधनायिकादर्शनार्थं प्रयुक्तो Iहारः । भाचिद्दष्टिर्यथा उंदामोहकलिकानि व्यावर्तकः--हस्तप्रायः वतः पाश्र्वभागो यो हस्तो व्यावर्तको मतः। श्ः Vश्चन्द्रः व्यावर्तितम्-हस्तकरणम् व्यवर्तते कनिष्ठाद्या यत्राऽङ्गुल्यः क्रमाद्यदि । अभ्यन्तरेण तप्रक्तं सद्भिर्यावर्तितं तदा॥ प्रत्यक्षानुभवारूढो व्याहारो हास्यलेशकृन् । कृतसंभोगं राजानं सोपहसमिव भूप तवकार्येषु मे जिल्हा पल्लवयत्येव । गुडदध्ना जडयितुम् । अशः व्याविद्ध-दर्शनम् त्रीडा-चित्राभिनयः अधःक्षिप्तसंचारो व्याविद्धमिति कथ्यते । हंसास्यस्तु पुरोभागे ऊध्र्वाधश्चलितो यदि । शारदातनयः । संयुक्तार्धपताकै चै। पुरोभागे स्थितौ यदि । व्याकीर्णपदा–गतिः नवसङ्गसभावे तु दर्शयन्ति मनीषिणः । मुखस्थाने तु मुकुलः तिर्यङ् चलः पताकिकः व्याकीर्णपदसञ्चारा सांव्यक्तान्वर्थलक्षण । पताकश्चोध्र्वभागे तु मूढस्तो विधीयते । पुरोमुखः पुरोभागे पताकश्चलितो यदि । व्यावृत्तः –वर्णालङ्कः (सञ्चारी) ति”ग्धंसस्यचलनं पतकं तदनन्तरम् । मूर्छनाधस्खङ्गवतृतीयं तदनन्तरम् । अधोमुखं च।ळयित्व अकार्यकरणे भवेत् ॥ द्वितीयतुरीयमभ्यस्य पुनः प्रधममाश्रयेत् । चतुःरवरे एवमाद्यः स्याद्गिमाद्याः कलास्ततः चतुःश्वराः प्रोक्तरूपाश्चावृताभिधस्वसौ । अकार्यकरणात्मिका । सा च गुरुव्यतिक्रमणवज्ञानप्रति पण्डितमण्ड# } अनिर्वहण पश्चातापादिभिरुत्पद्यते । तां निगूढवनाधोमुख सगरिमस, रिमगपरि. गपमधग मधपनि । विचिन्तनोर्धलेखनवद्याङ्गीयकस्पर्शन नखनिकृन्तनादिभिर् व्यासङ्गि-दर्शनम् भावैरभिनयेत्। व्यासङ्गि क्षेयमन्यत्र सकमन्यत्र च स्थितम् । ई. अकायैकरणज्ञानात् गुर्वाज्ञादिव्यतिक्रमात्। अनिर्वाह प्रतिज्ञायाः त्यागाद्योनुतापतः। व्याहारः-अवमशेसन्यङ्गम् झील तदनुभावाः स्युरुवलेखनचिन्तने । प्रत्यक्षवचनं यस्तु स व्याइर इति स्मृतः भरतपाठान्तरम् ' सुखावनम्रताऽव्यक्ते वचनं नखकर्तनम् । ठूलीथकरपणें दूराद्देवावकुण्ठनम्। अनिर्गमो बहिः कापि सर्वत्राप्यनवस्थितिः । प्रत्यक्षवृत्तिरुक्तो व्याहारो हास्यलेशयैः। भरत; अत: प्रत्यक्षी नायकस्यैव यद्वै दृष्टवदुच्यते । अशङ्किते तथा योगाव्याहारस्सोऽभिधीयते । शकः--राग जातरूषड्ज्यसधैवत्यः षड्जांशान्याससंयुतः। पीडनं पञ्चमस्यात्र शकरागः प्लूकीर्तितः ।