पृष्ठम्:भरतकोशः-२.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९ व्याधिः –व्यभिचारिभावः यसृञ्ज-- वदनञ्च वातपित्तकफसन्निपातप्रभवः । तस्य वंशद विशेषाः । यन्मनारायनं वक्तं, तद्वधाभुजमिनीचीरितम् । ज्वरस्तु द्विविधः, सीतस्सहश्च । तन्न सक्तिस्य प्रवेपित औत्सुक्यांचतानेिर्वदर्भरालोकनदिषु ।। सर्वाङ्गोत्कम्पननिकुञ्चनम्यभिलाषरोमाञ्चहनुत्रजननसा विकूण अशोकः ममुखझोषणपरिदेवितादयोऽनुभवः सदहस्थ विक्षिप्तताङ्गकर व्यायः—कई परणभूम्थमिलष आनुलेपनशीतलाभिलाषपरिदेवनमुखशोष णोकृष्टादयोऽनुभवः। अन्यत्र्याधयो मुत्रविकूणनगालस्तम्भ प्रख्यातनायकविषयः। ऋषिकन्यापरिणययुनः सभीौगमुक्त भूस्ताक्षिनिश्वसनस्ढ़निकटुवेपनादिभिरभिनेथाः। वा एकाहुः। नियुद्धशृङ्घडुलः ६प्प्रवीररौद्ररसैः विदितकथः, भरतः संरफोर्वान्मुनिर्वहणसन्धियुकःनातिकरुण४झारः ऋध्यते धातुओोभेण लोकेन वा तमङ्गविलेपादिभिरभिनयेत् । व्यायोगस्तत्र बुधैः कणैः प्रख्यातनयकशरीरः । व्याधिः--विरहावस्था अल्पम्नीजनयुक्तः स्यादेवं हि प्रयोज्यश्च । बहवसन तु पुरुषाः व्यायच्छन्ते कथाशरीरवशात् । सामदानार्थसंभोगैः काभ्रेस्संप्रेषणैरपि । न च तत्प्रमाणनियमः किं चैकं विधातञ्जयः । सर्वैर्निराकृतैः पश्चाद्याधिसमुषज्ञायते । न स दिठ्यनायककृतः कथं राजर्षिनायकनिबन्धः । मुञ्चति हृदयं काषि प्रयातिशिरसश्च वेदना तीखा। युद्वनियुद्धार्थार्पणसङ्कर्षयुतश्च कर्तव्यः । न धृतिं चाप्युपलभतेऽष्टममेवं प्रयुञ्जीत । एवं विंधतु कथं कथायोग दीप्तकर्यरसयोनिः। सागरः व्यापकम्-गीताङ्गम् व्यायोगस्तु डिमस्यैव धभूते दिव्यनाथकभावान् । केवळ व्याने व्यापकमुच्यते । यथा-शशिकळ मत्रोदातय राजादेर्नागकता। अधूि खमात्यसेनापतिप्रतेदीप्त कालङ्गभद्र सर्च । द्वैि दैवैर्युपैपिभिश्च नायकैः न निबध्दोऽयं भवती धवलमित्यादिगणैद्दशभिर्भवति । नान्यः त्यर्थः । ननु कस्माद्ये व्यायेग इत्याह । युद्धनियुद्धेति । न्याया मे युद्धप्राये नियुद्धन्ते पुरुषा यत्रेति व्यायोग इत्यर्थः । सर्गेति। व्यापकश्रुतिभूषणः-वाद्यप्रबन्धः शौर्यविद्याकुलरूपादिकृता स्पर्धे। दीप्तेति । दीप्तं काव्यमोजोगुण शस्त्रण्डाभिधायाह्रौ भिन्नभिन्नसुवाद्यकान्। युफम् । दीप्तरसाश्वः वीररौद्राद्यः । तदुभयं योनिः कारणमस्य। शेखरायो भवेद्वद्यो रङ्गको भिन्नपाठकः । एकपाटस्तु खण्डान दिशानामन्ततो भवेत् । ज्यायोगस्येतिवृत्तं यत्तत्प्रख्यातमितीरितम्। विलम्बितलयोऽप्यत ततो मध्यलयामी | धीरोदाताश्च विख्याताः देवा राजर्षयोऽथवा । यमलाभिधक खण्डौ स्यातां हैं भिलवाद्यकौ । नायकस्त्रिचतुः पञ्च भवेयुर्न दशाधिकाः पूर्ववचैतयोरन्ते शेखरं संप्रयोजयेत् । दिव्ययोनिरथाल्पस्त्रीपरिवारस्त्रिसन्धिकः ततः प्राञ्शखण्डानां पृथग्भावचतुष्टयम् । गर्भावमर्शरहितो विष्कम्भादिसमन्वितः प्रत्येकं तु द्विरश्वस्तं सकृद्ध पुनरुचरेत् ॥ एहचरितैझाबें भारत्यारभटीयुतः शेखरं त्वन्ततो युञ्ज्यात् पूर्ववन्मध्यमो लयः युद्धधर्षणसंफेटविद्रादिनिरन्तरः कळासाख्यं ततः खण्डं शुद्धपाटविमिश्रितम्॥ चिक्कः स्खरपश्वङ्गार षड्दीप्तरसनिर्भरः। धीगत भुरिवाद्याढ्यं कुर्याद्दतुळयात्मकम्। भी निमित्तसद्ममो व्यायोगः कथिते बुधैः । सर्वत्र रवेप्सितसाळ एक एव प्रकीर्तितः। तदेनं मुनयः प्राहुः व्यापकश्रुतिभूषणम् । यथा-परशुरामविजयःधनञ्जयबिजयः, वीरविक्रमः । वाण्ढिकाव्याप्तिमित्याहुः श्रीकर्णाटकभूषणः घडिति । शृङ्गारहास्यशान्तरहिताः नव रसाः। डिमस्येति औद्यः शेषः