पृष्ठम्:भरतकोशः-२.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४८ व्याधि व्यवसायी सदोषेषु पुनः कार्थमालोच्य गुणवत्तरम् । व्यवसत्यञ्च कर्ता यो व्यवसायी स कथ्यते ॥ किञ्चिदाचरितं कार्यं रुयवसायसमुथितम् अकार्यसिद्धेरजडे यश्च सोऽपि तदाह्यः॥ व्याप्तमञ्जरी–मेलरागः (सुवर्णाङ्गीमेलजन्यः) (आ) स रि म प नि स (अव) स नि ध प म ग र स सत्यभीष्टार्थसंप्राप्ताचौलुक्योती सनः । व्यवहार गोपितुः क्रियते यान्या चेष्टा व्याजस्य कीर्तितः । गुणप्रधानभावेन यास व्यवहृतिर्भता कुम्भः यथा--‘इति वादिनि देवर्षों ‘। अनुरागतः प्रवृद्धीक्रियते स्त्रीभिर्यदन्यपदिश्य। व्यस्तष्कुतनिवृत्तम्-चालकः चुम्बनमाश्लेषो वा व्याजस्स तु कीर्तितः कुतिमिः ॥ आघ्कूर्परौ पाश्र्वाभिमुख निर्गतौ करौ। } प्रियायाः प्रथमालोके यदा प्रियतमस्य च ततश्चान्योन्यसंश्लिथं तथैवोर्वचलन्मुकौ । तत्क्षणोद्भतमदनः विकाराकारसंवृतं । भूतकाभिमुखौ यत्नं क्रियेते रेस्रयान्वितौ। क्रियते यान्यमाश्रित्य चेष्टाळ्याजसविश्रुतः । शुस्तोर्लुतनिवृत्तं तदाचक्षत विचक्षणाः ।। भरतः व्याक्षेप--प्रशनम् व्याजिमः- पुतः पश्वादपाङ्गसङ्गारात् दूरे ब्याक्षेपि कथ्यते । भः । व्याजिमो नाम विज्ञेयो यन्त्रेण क्रियते तु यः। व्याख्या-द्विपदी -(मत्रावृतम्) व्यादीर्णम्--चिबुकम् प्रथमो गणः द्विमात्रः, त्रिमाःपञ्चमनो वा, साकल्येन नृम्भाळस्यादिषु भवेदृशीर्ष दूरनिर्गतम् । शमल विरह्नकः । व्याघ्रः--5तः स्यादीर्णा--हनुः अङ्गुल्यः कुञ्चितास्सर्वाः व्यञ्जहतेविधीयते । ठ्यादी”यर्थविवृता जुम्भायां भाषणे इमे ? । स्थूलवस्वनुगारेच हनुतरैः प्रयुज्यते । पुरोमुखः पुरोभागे पञ्चास्यस्य निरूपणे ।। पाश्वेभागे स्थितौ तौ चेत्कर्मे व्याने च दर्शयेत्। अधोमुखस्तु विन्यस्ते व्याघ्रपादनिरूपणे । व्याधिः-चित्राभिनयः स्त्रीणां स्तने मुखं वध्या नखक्षतनिरूपणे । दोषाधिक्येन जनितः शीतज्वर इतीर्यते । व्याघ्रहतो विधीयेत तत्तत्कर्मानुसारतः ।। वियोगादेव जनितः तापज्वर इतीर्यते बिनायकः । पताकाध मुखस्थाने बद्धस्तु तदनन्तरम् । -वरजातिः किजित्सूची तु तर्मिश्व चलितस्तु पुनः पुनः । वतुर्युता तु सप्तत्या व्याप्त इत्यभिधीयते । मृगशीर्षा हृतमूले नाड्यां चैव स्थितो यदि । औौमापतम् शीतज्वर इति प्रोक्तो भरतागमवेविभिः । व्याघ्रनन्दनः-मेलरागः (कांगयर्थिनीमेलजन्यः) कर्तरी च पुरोभागे चलिता तदनन्तरम्। { अ) स रि ग प ध स अधोमुखः पुरोभगे चलिता तु विशेषतः (अत्र स नि ध नि ध प म ग रे स ज्वरे वियोगजनिततापाख्ये विनियुज्यते । विनायक