पृष्ठम्:भरतकोशः-२.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३२ वीरश्नः -मेलरागः (यीशङ्कराभरणमेलहन्यः) पञ्चमशमध्यमान्वः षड्ज्ञापन्याससंयुतः (आ) स ग म प ध स गान्धारर्षभहीनश्च वीरहस इहेष्यते । (अब ) स नि ध प म ग रि स वीरमतिः—मेरागः (ममायामालवशैलमेलजन्यः ( आ } स रि म प ध स . क्षुब्धा विकसिता दीप्ता गम्भीर सध्यतारका । (अव) स ध म रि ग रि स मध उत्फुल्लमध्या दृष्टिस्तु वीरा वीररसे स्मृता। ।। वीरलीला–मेलरागः (शुभपन्तुवालीमेलजन्यः) ( आ ) स ग म प ध नि स अक्षुब्धा समतार या गम्भीरोत्फुलामध्यभाक् । (अव) स नि ध म ग रि ग स मझ दीप्ता विश्वसिता दृष्टिर्वीरा । सा वीरगोचरा ॥ वीरवर्तितम्--नृत्तकरणम् मधुर्य धैर्यगाम्भीयौंदर्याणि तु विवृण्वती । पाणिंविदं श्रुतं शिरः पताकशिखरों क्रमात् । शोभा तेजविशेषादीन्सवभेदांश्च सा किल । बीरा दृक् वीरचारी च भवेतद्वीरवर्तितम् । नन्दी बीचारी, उद्धतोक्षिप्तपादाख्या गम्भीर युद्धगोचरा। बामे तु शिखरं धृत्वा दक्षिणेन पताकिकम्। दूस्थापितपादा च वीरा गतिरुदीरिता । दूरादागमनं यन्तु वीरा गतिरुदीरिता । बीरखसन्तः–मेलन (वर्णप्रियामेंलजन्यः) ( आर ) स रि ग म प ध नि प स -श्रतः (अब) स नि ध प म ग रि स मध्यमस्य प्रथमा श्रुतिः। रविक्रमः-देशीताः -चालकः बीरविक्रमताले तु लघुहृतयुगं गुरु । ० ० S वेमः त्रिणं भङ्गलुठनं पाश्र्वयोः पुरतस्तथा । वीरविक्रमताले तु वैद्तौ च गुरुः स्मृतः ।। ० ० s कृतं चेमण्डलवृत्या भवेद्वीरुधबन्धनम् । । मल + S जगमः मा ग प ध धर (जग ) ।। ० ० s वृत्तम्--प्रबन्धः वीरविक्रमताले तु के ) दूत गुरुः स्मृतः ।। छन्दोनुसारितालेन ललितं येन केनचित् । जगदेकः । धैरैर्युक्तं वियुक्तं वा वृत्तं गायन्ति कोविदाः ॥ वीरशेखर-देशीतालः सभौ नलगपांश्चैव वोरखरसज्ञके । पाटतेनागतानैश्च बिरुदैर्विषयोचितैः 1 मात्राः ताल्पताः गीयते निखिलैराभरिति वृत्तं निरूपितम्। वीरसङ्काशीनी -मेलरागः मायामालवगौलमेलजन्यः) वृत्तबन्धनी-डीप्रबन्धः (आ) स ग म रि ग म ध नि ध म प ध नि स निबद्धेः केनचिद्दत्तबन्धेन वृत्तबन्धनी । ( अब ) स नि ध प म ग रि स मोक्षदेवः वीरहासः--रागं भ्यासांशग्रहपद्म. .....अन्तस्फुरन्मध्यमे वृतमाल-डेक्कोप्रदर्धः गान्धारर्षभनिस्वनेन रहितोपन्यस्तषङ्गश्वनिः प्रथिता बहुमिभृतैः वृत्तमायरसृता बुधैः। गरे सकरध्वजाधिपतिको यो नन्दयन्तीभवो आन्धर्वानुमतारूपतानबिततरुणीरदासलु सः ॥ तिस्रः कोट्य स तथा सहस्राणां शतानि तु । चत्वारिंन्नतधा हे च सहस्राणि दशैष तु। मऊ नान्यः