पृष्ठम्:भरतकोशः-२.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३१ भ्रंशः आम वीणावादनप्रकाराः--अन्धलक्षण अयं मेइ१ि४ अञ्चसाथः शक्रमः । प–सोमनाथेन स्मृताः अविस्मयश्लाघा विशय। अस्य क्षेत्र में दण्डिय, चित्रे, मृदु, ललि, मधुये, सयठाणे, मोगसाल- आक्षेपवाक्यप्रमुत्रैरनुभाजैः प्रकाशयेत् । । सुकळ, भयगणः, करहरणं, पोद्भवणिगः, तिरुवः, पतिताः, वीरद्रष्टपदयो भाषा भवन्ति यभिचारिश" । पट्टिकर्तरी. जन्यजनकरचना. सुवीरो दानधीरो दयावीर इति क्रिया । पुरुषेयूत्तमेषु स्यात्तद्योग्यस्यभिधारमात् ।। अयं वीणावाद्यमिति, वादनविन्यास इतेि च बहुधा शुहु अथ वीरो नामोनमभङतिशतभयः ? स वासग्मांश वसाययचिनयमलपराक्रमक्षप्रिन्नपिप्रधाम्निभस्ते । वीणावाद्यभेदाः स्थैर्यधैर्यशौर्यत्यागवैशाथादिभिः अनुभावैः । श्रुटि छन्दो धारा कैकुटी च कङ्कालो वस्तृतूर्णकौ । मतिगचेगौ:सामर्षस्मृतिमार्फत बादपरसषिः गजलीलामिथानं च तथैवोषरिवादनम् । दण्डकं च तथा ज्ञेये बाधं पक्षिरुताभिधम्। उत्तमवर्णानां हेि सर्वरक्षाहान्वशे अस्ति । अत्र श्य एतावर्थ नाना वीणावातुं समीरितम् । , 1 षतुष्वैवं नायकेषु वीरत्वमनुयायित्वेन वक्ष्यते धीरोदश्य पाश्र्वेदः इत्यादि । असेन्मेदेनाध्यवसाभये हि वस्तुतवांनेथ शांत मन वीथी मात्रावृतम् शकिर्दर्शिता। वस्तुतो झलोदाहरणं सर्वमेव समवचरितम् । चतुर्मात्रिकालयः, र ग । वैशारद्यमिति सामावुपायचतुष्स्य एकjन्नधतबेट बरतः यथाविषयं नियोजनम्। -पकम् सा च त्रिभिः पत्रैः प्रयोक्तव्या । यथा वञ्छवीथिका प्रस्वेद्रकवत्ननयनत्वादिक्रोधानुभावति क्रुद्धारः इतमाधममध्यमनायिका भूषिता त्रिप्रकृतियुता श्रीबविन्दुआयें अन्यथा रौद्रः” इत्यनयोर्विवेकः । रर्थप्रकृति मिथुक्त सन्धिद्वययुक्त मुखनिर्वहणयुता मानारसभाव संहिता अङ्गत्रयोदशका। उद्धात्यदीनि वीथ्यङ्कनीत्युच्यन्ते । बीररसे च युद्धादिभावेऽपि न रौद्रत्वम्। ब्रत्तान्याधम्रपा वथाहरणम्--राधाख्या वीथी। सागरनन्दी . नान् । रौद्रे न मोहहरापन्यायप्राधान्यमित्यनयोन साङ्कर्यम् ॥ सुचनवहणे सन्धी वीथ्यां वृत्तुि कैशिकी। रा द्वान इति यौ धातुनेि छेदे च वर्तते द्वाभ्यां प्रयोज्या पात्राभ्यां कचिकेन वा भवेत् ॥ ला वन इत्ययं धातुमलण्डनयोरपि । ७ी भर्वरसस्पर्श श्रुझरोऽस्याः प्रधानतः। रख्योरविशेषेऽपि कथितशयवेदिभिः । युक्ता स्लास्याङ्गवीथ्यनैः सम्यगुपात्लकादिभिः॥ विरुद्धान् तेि इन्तीति वीरशब्दस्य निः। भवेयुर्वा न वेत्यस्य आस्थान्याह कोदकः। विविधं च विरूढं च लति नातिं इन्वति ।। वीथ्यां शृङ्गाराद्विधेयानीति भोजरा ।। एवं च बलवर्घः कथितः पूर्वसूरिभिः । एकत्रैव भवेद्वीथी रसस्सूचयोऽत्र नैथुकः । बैरकथाल विधिरिति ची निइष्यते । यथा वकुरुवीथी स्याविदुरेलवे स्वधा । शारदातनयः वीधष्ठारवः--मेलगः (नटभैरवीमेलङ्गन्यः श्रीरः-तनः (आ) स म १ ध नि स मन्थभमासे रिहीनौबुद्धः (अब) व नि ध प म ग + ग म ३ स नि प म . ॐ वीरनाक अंशः (कभेऽब (आ) स में भी स नि स सुत्साहः स्थायिभावो यः स वीरो यं पच्यते। (अ) स ध प स २ि स रसः