पृष्ठम्:भरतकोशः-२.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३३ ष अत्रिमार्गः सप्ताभिरसहितान्येव सप्त चैव शतानि च। घटुिंशतिरिहान्यानि व्याख्यातानि समासतः। समानि गणनायुक्तिमाश्रित्य कथितनि वै । 184217728 प्रकृष्टजुषतः स्यात्तु यः समो नमःश्वग्री: तत्र साम्यशुधस्फर्मे तदभिधीयते । देखेिल; भरतः वृतः-वृतिः चिसा, बार्तिकं (वृत्तिः, दक्षिण, इति । धृतिर्गुणप्रधात्वरूपा इयमहतिर्मस ! वित्रा भुईक्षिण व तिमभ्युदिते वृत्तयः । --प्रबन्धे शब्दपटुंहितार्थानां धर्मः संग्राहकोऽस्त्रियः। तस्य वृत्तित्वमुदितं काळसेनेन भूभुजा ॥ सुखादिसाधु च व्याप्रियमणनायकोपनायकादीनां मनो वकायकर्मलिङ्गन्धताः पञ्च वृतयो भवन्ति । अक्षरी, आरभटी. कैशिकी, समती, विनिं चेति । कुम्भेः गुणप्रधानभावेन प्रवृत्तिगीतवाद्ययोः । सिआ वृत्तिर्भरतेनानङ्गीकृता लटल अर्थवृति पञ्चमीमाइ। वृत्तिरित्युच्यते सा तु त्रिविधा लक्ष्यतो यथा। इरिपलस्तु ब्राह्मीं वृत्तिं पञ्चमीमहे । चित्राद्या तपरा वृत्तिः दक्षिणा च तृतीयका ॥ धृतिः--भक्तिः वृत्तिः पक्षन उय?रः पदार्थभ्रतिपादने । -(वार्तिकम्) वृत्तिः सा मुख्या लक्षण गंभीरस्थेयं त्रैविध्यसास्थिता | समभावेन वर्तेते गीतवादी यदा तदा। अर्थमव्यवधानेन पृशन्ती मुखबर्सिनी । चित्तवृत्तिविद् सा तु वृत्तिवृत्तिरुदाहृता मुख्या वृद्धिर्वदन्येनामभिधेति विपश्चितः । चित्रवृत्तिविदैति । कुम्भकर्णेनेत्यर्थः । अमिधेयाविना भूतं सूक्षन्ती कक्षणोच्यते । कॅम्भः ॐ यूशयर्थान्तरं गौणी ल्क्ष्यमाणगुणान्वयात्। उभयोस्समभावेन वृत्तिधृत्तिरुदाहृता। वृत्तिः कार्यवशादेवं यान्तियच्चारिणी । केवलस्याग्नयेगित्बारपदस्यार्थनिरूपकैः गुणप्रधानभावेन प्रवृत्तिर्गतवक्षद्ययोः। एतद्वतित्रयं वाक्यकाल एव निरूप्यते । वृत्तिरित्युच्यते सा तु त्रिविधा लक्ष्यते यथा । तत्सिद्विजातिसारूप्यं प्रशंसाळिङ्गभूपमिः वृत्तिः परत्र शब्दस्य प्रवृत्तिजैमिनीरिता । गुणेति । गुणप्रधनस्वरूपा प्रवृत्तिरित्यत्र गुणप्रधानात् वृशिोऽध्यक्षपादोबा साहचर्यादिदैतृका। प्रणसमथ्र्यात् गीतवाद्ययोः व्यवहार इति गम्यते । फभम् - ङ्यर्जघन्थयोरन्तर्द्रष्टव्या सकलापि सा॥ साहूियमीमांसा अछुतत्वेन वाद्यस्यैवोपादाने एकस्यैकदा गुणप्रधानभवयोगा द्वयोरुपादानं कर्तव्यम् । तत्र प्रकृतसाहचर्येण गीतं नृतं च वृत्तिषु रसविभागः- प्रसन्नम् । तयोर्मध्ये नृत्तापेक्षया बड़ी अति गीतस्यैवान्तरङ्गत्वात् । हास्यशृङ्गारबहुला कैकी परिषक्षिता । तदेवोपादेयं भवति । तेन गीतवाद्ययौः प्रवृत्तिरिति । सात्वती चापि विलेय वीरवुवशमाश्रया । रौद्रे भयानके चैष विश्लेषारभटी बुधैः। वृचिः-वृत्तिविशेषः बीभत्से करुणे चैव भारती संप्रकीर्तिता । सम एवं तु यन्न स्यात्प्रयोगो गतिवाद्ययोः। सान्येन वर्तनाद्वर्ति चद्विद्तः प्रचक्षते ॥ शृङ्गारे चाङ्गहस्ये च कैशिकी वृत्तिरिष्यते । यः वीरे चाप्यङ्गते चैव धृतिः स्थसत्वतीमता ॥ कुम्भः