पृष्ठम्:भरतकोशः-२.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१६ पद्मश्रीः -न्यभिचारिभावः भूषणदीनां अस्थानप्रयागे बिभ्रमः । यथा–चकार काचि अयं सर्वेश्वरेणैवोक्तः । वियदि रघुवंशे । विभ्रमः कथ्यते साध्यैरात्मश्लाघा क्रमोदयः। हृयकालकान्त कलरुपजायते । तमनुभावा रोमाञ्चखेद- विभ्रमाङ्कतम् सन्दस्मितादयः ये वर्णास्संयोगस्वरवर्णान्यवमूनतां चपि । सर्वेश्वरः यान्यपदाद प्रायो विभ्रष्टस्ताम् दुिर्जिघ्राः । अनुभवः यथा-आश्रयै अच्छे नियमिच्छन्ति णिचयं च यथा। क्रोधस्मितं च कुसुमाभरणादियात्रा वत्सं वचं च यथाप्सरसं तद्वदचरयम् ।। तद्वर्जने च सहसैव विडम्बनं च } आक्षिय कान्तवचनं लपनै सखीभि विमर्दनः_देशीताल निष्क्षरोधितगतं बत विभ्रमं तत् ॥ डुतनयं विदुषके ये प्लुतश्च विमर्दने । १७ मात्राः विविधानामर्थानां बङ्गह्यंसत्वयुक्मनाम् । मदराराहर्षजनितं योऽतिशयो विभ्रमस्स मतः॥ भरतः अवमर्श इति चोच्यते अनेिमिसमासभाद्रथयन्यत्र गमन, प्रियप्रारब्धकथामाक्षिप्य गर्भनिर्भिन्नबीजर्थः धभ्यसनजोऽपि वा । सख्यआलपन, सुचैव हसितौथ पुष्पदीनां वञ्च्छा, तस्य विप्रलम्भकृतो वापि विमर्श इति संज्ञितः । मुद्दचैत्र परित्यागः वस्त्राभरणमश्यानां अकारणतः खण्डनं मलनं विभ्रमः । किञ्चिदाश्लेषसंयुक्तस्सोऽवमीः प्रकीर्तितः अन्यरवन्य लक्षणमाह । योषितां यौवनविकारो बिभ्रम इति पाठान्तरं विमलजला–धुववृत्तम् (अष्टाक्षरम) साङ्गभङ्गश्चिकारेण सकटाक्षविलोकनैः। नृधुनी गुरुलघुनी ब्धुनी गुरु च यदि केशसंयमनध्याज द्वामूलप्रदर्शनैः। चरणे नियतगत कथिता विमलजला । मेखळोरुप्रकटनैः स्तननाभिमर्शनैः। बहुणिम्मलसलिले । बहुनिर्मळसलिले अमिळाषप्रकटनैर्विभ्रमः परिकीर्तितः। विमलमोहनं मल्लागः (खरहरप्रियामेलजन्य) यचित्तवृत्तेरवनिष्ठितत्वं ( आ ). स ग म प ध स शृङ्गारजं तत्खलु विभ्रमः स्यात्। (अब) स नि ध प म ग रि स भेदांस्त्रयस्तस्य मदानुबन्ध कर्दश्यसंज्ञाः कथिता विदग्धैः ॥ विमला--घुधावृतम् एकदशाक्षरम्) रागे प्रवृद्धे दयितेऽनुकूले निधनं षष्ठं स्यादिह गुरुकं त्रिगतं तुर्यं पञ्चमसहितम् । याते भवृद्धिं परमां प्रमोद लघवोऽन्ये सर्वे चरणविधौ विमला त्रिषुब्जा यदि गदिता। उन्मार्गगा या अनसः प्रवृत्तः चत्वारो लघवः कार्याः चत्वारोऽपि द्रतांस्ततः। सख्यान्मदो सन्दवशेन कार्यः । इतः पादो लघुश्चन्ते विमला चतुरस्रजा । अचिर।ध गते कुमारभावे जलक्रीडासु विमला तथा गजविहारिणाम्। हृदि याते मदने च मुग्धभावम्। कुरुते रतेिचेष्टितानुबन्धं नायकानां प्रयोक्तव्या रागे मालत्रकैशिके । हृद्ये सोऽत्र मतोऽनुबन्धः नलिनीसंडे छरपदमुद्दले नलिनीषडेपद्रवमुखरे । कार्कश्यं स्त्रीणां माने स्मनल