पृष्ठम्:भरतकोशः-२.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लोिदः ३३ विनोदः--गीतालङ्कारः (समेदः) एक एव च्युर्यत्र आदितालः स कथ्यते । विनोदो रासकससेन श्रोतृणां च सुखात्रहः स इतर मधूलिने संक्षिवः”ः कथ७७ ६ । दण्डे तिष्ठति साधवर्णब्रसूता। तद्य च भूस् के छः . भूतेशः ककुभे गिरीन्द्रतनग्र ५० दिवस नाभौ नागपतिगृशे प्रहपतिः स ये तु ॐ त्रिषु , देवौ कालयुगैश्विनौ सुरपतिर्नेरी विपन्नस्य' क्रमान् । बीणेयं करसंगत सुरमयी संथसंपदनी. ननामकाशिनी स्मरणरङ्गप्रदेस्ली वीण शङ्करनारप्रभृतिभिर्वरुपाम्या मुदा। नादब्रह्मसमाश्रितागुणमयी .च भवेन श्रिया । यो गीतिखण्डद्वयस्यान्ते तिष्ठति स स्वरः विन्यासः -भाणेकङ्गम् निर्वेद्वाक्यं विन्यासः । यथा-पुष्पभूषिसी गृहवृक्षवाटि आीतर्कि , मे दौर्भाग्यकलङ्कमलिनितेन इतशरीरेणेति नन्ध एयैव हु विपी चेयो विनिगद्यते तन्त्रीद्वय स्थित्यर्थं वक्षभागे तु कछुओं | अयोधट्टपलदलं लेट्पनीलभन्वितम! मन्द्रतम्यर्थसंसिद्धेयं दातव्ये पदिकं इह । वृइत्यौ सारिक म्यासः तयोरपि च कथ्यते । मन्द्रपद्मकमासश्चोभयतस्तिष्ठतो यथा ॥ रमन्त्यावनुरागिण्ये कान्तमेकान्तवर्तिनम् इत्यादिलक्षणोपेता रौद्रीवतु विपश्चिता । एषेति । रूद्रवीण नारायणर्षिता वस्तुनोऽवस्थान्तरगमनं विपरिणामः । तत्र यथा मृदाद्य घटादिरूपेण क्षीरादयो दध्यादिरूपेण विपरिणमन्ते तथेदं शत्रु अपि अविद्योपचेः तेन तेनार्थरूपेण तथा सथ । विपरिणमन्ते । भe विपी-वीण। समश्च वर्तुळाकारो मणग्रन्थ्यादिवर्जितः रक्तचन्द्नजो यद्वा स्खदिरो वंशसंभवः । रतचन्दनजः श्रेष्ठो वीणादण्डः प्रकीर्तितः वशमुष्टिमितो दैघ्र्ये कचिल्लक्ष्याधिको मतः। परिणाहे यथायोग्यः कर्तव्यो लक्ष्यविमिः । दण्डस्य ककुभस्यधः संधौ तुभ्वं निवेशयेत्। तृतीयतुर्ययोस्सर्योर्मध्येऽधस्तु द्वितीयकम् । पूर्वतः परतुम्हें तु किंचिद्विस्तारतोऽधिकम् । दण्डाग्ने अङ्गले यद्वा चतुरङ्गळतोऽप्यथ । रन्धं कृत्वा क्षिपेच्छु— गलरन्ध्रयुतं चक्रे । तस्मादङ्गुलतऽधस्तादृङ्चत्सेधमोटकम् । शरपुंखसमै कुरव तस्माच्च किञ्चिदग्रतः । निवेशयेत् स्थिरं शन्छं ऋश्यञ्झणपण्डितः ततो लेहमीं तन्वीं गजंक्रशोपभां सभाम् । तैलाक्त वर्तुलं श्लक्ष्णं बध्नीयात्ककुभाद् दृढम् । रिकमूनि विन्यस्तामानीतां मोटकेपरि । द्वितीयप्रान्तसंलग्न चलीले च वेष्टये । तावत्तं आमयेच्छन्छं यात्रतन्त्री भवेद्दढा। विपरीतिः भ्रमिदशन्दोस्ती शैथिल्यकारिणी । तन्त्री दाढर्येति दृढधीर्थ चलशोळस्थिते । रन्धं न्थास्यायसं कीलं स्थिरशी निवेशयेत् । सर्पमिश्रेण वञ्चन्न विशुद्धेनान्ननेन भृशम्। इष्टिकाचूर्णमि मिश्रेण दृढार्ध मर्दितेन च । विपर्यायः-रक्षणम् विचारस्यान्यथाभावः तथा इष्ट्रपदिष्टः। सन्दंशश्रथते यन्न स विज्ञेये चिपर्णेयः ।। किन्नयं वामहस्तव्यापारः । तत्र द्रष्टव्यम विपर्यस्ता-अवनद्धे जातिः ग्रस्य भवेत्स्त्राणां नानारूपस्वमेकगतिविरहान्। मध्यमपुरुषाणां सा ज्ञेया ऑतिर्विपर्यस्ता// तां छे तां तां दीचे देह। ह्यक्षरस्तु संयुक्ता । पर्यस्ता अतिरियं मध्यमपुरुषेषु केर्तत्रया । भरतः