पृष्ठम्:भरतकोशः-२.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विश्रुता। ६१३ शारदातनयः आदौ प्रथमतः कृतस्यानुनयस्य समवचसो नीकरणं विनायकभरतम् विधूतः पश्चात्पुनरीकरणमिति । आदिशब्दादुपरोधः।। अतिनवीनयं ग्रन्थः अज्ञातकर्तृकः। अभिनयविषये अधुना- यथा--शङन्तरूवयं-"अयि किं अंतःपुरा” इत्यादि । तनसंप्रदायः सम्यक् निरूप्यते । अभिनवः विनिकीर्णम् दर्शनम् साम्नि अनुनयेऽनदरो मनागतऋतिः नबोल्पार्थत्वात् । अक्तूष्यस्फुरत्तारं विनिकीर्णमुदाहृतम् । यथा--पार्थविजये-भीमं प्रति युधिष्ठिरवक्यं अयं स काळ इति वाक्यमनुनयः । भीमसेनेन यदनादृतं तद्विश्रुतम् । विनिगूहनम्--शृङ्गारचेष्टा प्रवेशो विनिगूह्नम् भोजः अरतिर्मनले या स्याद्विधूतं कथ्यते यदा।। विनिगूहितः अधरः विधूतमरतिः प्रोक्ता सर्वेश्वरः मुखान्तर्निहितः प्राणोऽधरस्याद्विनिगूहितः। नायकादेरीप्सितानामर्थानामनवाप्तितः। रोपेथ्योस्सुन्दरीणां बलञ्चुम्बति वल्लभे अरतिर्या भवेसद्धि विद्वद्भिर्विधुतं मतम् । आयासे च प्रयोज्योऽयं इति नैधिकरं मतम् । सिङ्गः निधिकरपुत्रस्य विप्रदासस्य मतम् । भिप्रदाः विधूत-पुष्कुखाद्य जातेः -वदनम् विगलिताशब्दं पश्चात विनिवृत्तम् व्यावृत्तं विनिवृत्तं तद्रथीयसूययोरपि । विधेया-मूर्छना (सुभद्रग्रामे ५ी पूर्छना) विधेय संभवत्येव मूर्छना योषितां प्रिया। ‘तृतीयग्राममासश्च धैवतो मूर्छते यदा । विनिवृत्ते तु तत्प्रोक्तं यत्परावृत्तमाननम्।

  • तृतीयग्रामः सुभद्रश्रमः।। आदिमतः । रोषेष्यसूयिते चार्थे...नृत्तविदो विदुः ।

इयं उत्तरायतेति नारद शिक्षायां नाम दृश्यते विनिवर्तितम्—थानकम् चिनतम्- दर्शनम् तस्यैवाङ्गपरावृत्या/ पृष्ठतो विनिवर्तितम् । विनतं तदिति ख्यातमृष्वायतमधोगतम्। तद्वेदः स्यादनुष्यापि विनियोगस्तु पूर्वत्र । चिनतः-तनः गान्धारग्रामे नारदीयतानः । तस्येति वलितस्येत्यर्थः । तद्वेदः, वलितोक्ताभिनयस्य व्यत्यासः ग म प ध नि ? विनिवृत्तम्-करणम् विनत--प्रकृते मत्रावृत्तम् पर्बिणभागे यद्भ्याउँसूच्या स्वस्तिकमाचरेत्। चतुर्मात्रिक एक जय चतुर्भात्रिकः ज' विवृत्य लिंकमेकत्र पर्यावृत्यैव पार्श्वतः । चतुर्मात्रिकः जः पञ्चमात्रिकः गः निरहङ्कः ऊर्वोर्वलनमादध्यादुद्धया रेचितौ करौ । विनिवृत्ते तदन्नात् मुहूतस्य परिश्रमे । विनयकतालः--चिलतालः गागा। ललया गश्च लळपं तु समायुतम्। “ आनन्दपरिवर्तने” इतेि लक्ष्मणः । सर्ववन्नोपशान्यर्थे भवेतालं विनायकम्। विनिष्क्रान्तम् - दर्शनम् दशभन्नां त्रिकला अभ्यवर्गे विषमयतिः॥ बहिस्तरविनिष्क्रान्तिः विनष्कान्तमुदाहृतम्। शारदातनयं नान्यः