पृष्ठम्:भरतकोशः-२.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विद्युद्विलासः ६११ पि लंबश्न: रमिन्त्रैिः चिद्यद्विलासः-ौडुकिकहतटः भूयोस्सुखदुःखयोः एकानेकत्र आ पात्रं प्राप्तिः एकभव व ? अर्धार्धइस्तवचनात्तीन्यष्ठ!ततः । सुखस्य दु:वस्थ व प्रमिर्विधानम् । त्रिद्विलाससंज्ञस्तु हस्तपदी भवेद्यथा यथा-एत्र श्रलेः मालतीमाधवे यमयेति माधवम् । कण कण तिरि में में हिंदी हिने हित्रः । अनेकत्र प्रतेः नाभसवदमाने रा। वर्ड (हु फेनभरे १ तन्न वेमः वासवदत्तायाः प्रवासाभ्युपगमद्दुःखम्। बैनरवद्दे विप्रवासवृतान्तस्य मुखम् । विद्रः-गंभसन्यङ्गम् उपनतं भयमुद्वेगः। तत्संभावना तु विद्रवः । यथा---कंया- सुखस्य मुखतेश्चन्वेषणरूप प्राप्तिः । मन्निहितपुत्रासकं रावणे शान्तिगृहे मन्दरीवाक्यम् । येत्वत्र रावणस्य शङ्क तयोर्भदः । विधानमिति त्रसप्तप ससंभ्रममङ्गमाहुः तद्विद्रवोद्वेगाभ्यां गतार्धम्। शङ्का भयत्रासकृते जिद्भवः। विधि-वाक्यर्थः यथा--खरादिविहितं घोरं श्रुत्वा कलकलं वने। प्रवृत्तिनिवृणैर्विधायकोऽर्जुबादिभिरुपक्रियमाणे लिङ्गेश् तत्र्यादिवाच्यः शब्दव्यापासे त्रिधिःतेन हि भावनायां पुरुषः शङ्का रामस्य सीताया भयं ससस्तपम्नाम् ।। प्रवर्यंते निंबर्यते वा । एकैकङ्कतं केचिदिच्छन्ति । मजः शङ्कात्रासौ यत्र वाक्ये संभ्रमः कथ्यते यथा । विधतालः-देतालः षड्द्रतलः घइंद्रताले लगौ च विधितालकं । प्रियशङ्का समुतिः कुंभ्रमः परिकीर्यते सर्वेश्वरः ११ भात्राः रक्षतारः शत्रुघ्नुस्रादिसंभूतो शक़ा स्यात्सैव संभ्रमः। विधुतम्- प्रतिमुखसन्ध्यङ्गम् विधूतस्य नामान्तरम् । शङ्भयत्रासकृतो विद्रवरसमुदाहृतः । विधूतं तिर्घमायामि नैवमित्यादि चारिणे । नृपारिभयसंयुक्तः संभ्रमस्त्रभिसंज्ञि - इति भरत अनलः पाठान्तरम्। भयत्रासकारिणो वस्तुनो या शङ्का यदाशङ्कनं स विद्रवः। विद्रवति विलीयते हृदयं येनेति । यथा--रत्नावल्यां प्रियेत्यादि द्रुतगत्या तदेव स्याद्विधुतं तत्प्रयुज्यते । राजवाक्यम्। अन्ये तु शङ्भयत्रासैः कुतो य इति पठग्वि । शीतार्ते ज्वरिते भीते सद्यः पीतासवे सथा ॥ तत्र विशेष्यपदमन्वेष्यम् । समुदाय एव विशेष्य इति शङ्कः। तदेव = धुतमेव २: उदाहरति कृत्यारावणे षष्ठाङ्कात् मन्दोदरीवांक्यम् । अत्र राव धुतमेव भवेच्छीत्रभ्रमणाद्विधुतं शिरः। णस्य शङ्का प्रतिहार्यासभये । भीते शीते ज्वरप्रस्ते सद्यः पीतासवेऽपि तत् ।। मा-शतिः तारगान्धारस्य द्वितीया श्रुतिः। पर्धदेशः विधुतः-वर्णालंकारः (स्वारी) विधानम्-मुखमभ्यङ्गम् एकान्तरेण युगलं ह्निर्यदा गीयते बुधैः । सुखदुःखकृतो योऽर्थः तद्विधानं । भरतः एकान्तरापरारम्भेऽळझरे विधुतेऽझधि । व्यामिश्रस्रया सुखदुःखे अभिधीयेते यत्रेति विधानम्। सभा सग रिम रिम गप गय मध मध पनि पनि । अगद्धरः यथा--वेण्यां नैौपदीवाक्यै--मा अनपेक्षितञ्जरीः सञ्चरथ अत्र द्रौपद्याः प्रइयें भयं च मिश्रतया विहितमिति विचित्र विधूतम् -प्रतिमुखसन्ध्यङ्गम् अभिनवः त्रिभृतं वपरिग्रहः भरतः भरतः