पृष्ठम्:भरतकोशः-२.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विमुक्तदम्। ६१७ विलम्बिता। चतुरस्रजेति । चचपुटभ व्रतलयुक्त विमला | बिरेऽने निधकः नहीं च पश्यत् । लघ्नी चनुथचरण तु यश भवत६ सा वै विमला तु ताम्र ! क्यापसन वथनम् भरतः (उद) विइआण बन्ती (छाया विहगनां पङ्क्तिः यथा-पत्रवल्य-कथमन्तःपुरेऽग्निः इयदि सागरिकोसा- भरतः । दनपर्यन्तं कार्यं वसवसानागरिकाश्रमविन्नभम्यालये विनाश लक्षणम्-सयगण भुपगतः -आमः विमुक कथानक भूमौ प्रपतनत् स्थानं विमुक्तमिति फ़ऽग्रते । यथा-ऋणराबणे सप्तमेऽङ्के रामस्य मयाऽऽलोक्य नई तदाक्रन्ददिषु व्याधौ हावे मोट्टायितादिषु । त्यानीति सततं कद्वकिलऽनूदिदम् तन्न शशिन इवेति सी विप्रः तामरणव्यबसाये विरोधनम्। विभु भूमिपातो विमुक्तं स्याद्विनिष्क्रन्दादिषु स्मृतम् । त्रिलघनम् -दशालस्याङ्गम् यत्र विश्रम्य विश्रम्य लङ्कयन्ती मुहुर्मुहुः । विमुक्त धन वाद्यस्यावधवन्नरयेत् नर्तकी तद्विलम्बमम् । निरुध्य चिरमप्युक्ते विमुक्तः कथ्यते मरुत् । उपायन्नानोक लङ्गितमित्यूचतुः । प्राणायामे तथा योगे ध्याने चैष विधीयते । शुम्भः लिप्रदासः यिलस्याष्टतालिका –देशीतलः वियुता--श्रुतेः विरामद्तद्वन्द्वं लवरासश्च कीर्तितः। ऋषभस्त्र प्रथम श्रुतिः । अनूपः । विराममष्टताी स्यान् छक्ष्यमार्थप्रधर्तका । { दामोदरः निरामतलालः विरामतालकालेऽन्न स्याद्तात्किञ्जिनितः। विलम्बितगतिः—सप्तदशाक्षरवृतए । जलजसयलाः भः स तु दुते लघौ चेव न्यूनाधिकतया मतः ॥ विलम्बिता--भङ्गकः विराममष्ठकः-देशीतलः गुरुर्भद्वयं गद्यं लद्वयं गुरुः । विरामभण्ठके शेयं झम्पातालद्वयं मतम्। 5 }} $ £ । ऽ दामोदः लद्वयं गद्र्य लढ्यं गुरुः । विरोधः-प्रतिमुखसन्ध्यङ्गम् ऽऽ । ऽ निरोधस्य नामान्तरम् । यन्न व्यसनमायाति विरोधस्स निगद्यते । बिवृण्वती बहुविधं प्रकृतीनां मनोगतम्। सिंग: या माति द्रक्षसश्चरा धव। सा स्याद्विरान्विता । -भाणिकाङ्गम् संशयभ्रान्तिनिवृत्तिर्विरोधः। यथा-शाकुन्तले अनुतापाङ्ग अपविद्धे तथौसुक्ये विषादं परिदेविते। षष्ठे दर्शनसुखमित्यादि दुष्यन्तवचनम् । श्रमे दैन्ये च चिन्तायां दुखे प्रत्यक्षजे तथा। थिता भुवा प्रयोक्तव्या नाट्लक्षणबेदिभिः ॥ विरोधनम् - अनमोसध्यङ्गम् संरधवचनोल्लासो विरोधतमिति स्मृतम्। , स्थितेति । विद्यास्त्रितळययुक्त्यर्थः ० % { •

४ २