पृष्ठम्:भरतकोशः-२.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रोद्धुपालन ५८५ र्णदीपिक वर८५५Iङ्गानि षण्णामपि वराङयाङ्गानां अंशन्यासप्रश्नः षड्ज एव मेदि बुरुषसिन्धुः मेलनमः शमप्रियमेतन्य { आ ) स भ म म प ध नि स (अत्र) स नि ध प म य र स तुभ्यम् अद्वषः वरुण दलग: । } बरालिगौलीरागध्यानम् सुकालिदासावृतचारुकेश पुरप्रदेशस्थितरुद्रवीणाम् । सखीमुखाद्यन्मृदुवर्णदुनाळ वरालिलं हृदि चिन्तयामि । २ S ६ . वराली-मेयागः (आ) स रि ग ० ० ० म प ध ७ २ नेि व (अव) स नि ० ध % प म १ ० ० ग रि छ अलङ्करैश्चङ्कारों के वर्ण इति गीयते । तस्य कोऽर्थो भवेद्भमे चर्यो गनक्रियाभवेत् । वर्यंतेऽत्र पई यसभन् पऍिडमण्डली स्थाय्यादिभिश्चतुर्धाओं ब मनक्रिया मतः। म्भः बराली-मेलकर्ता ननु वर्णशब्देन किमुच्यते । वर्णशब्देन भानमभिधीयते । बद्दधेनुविधिसेषविरुद्धमध्य ' स्थायी, सघारी, आरोही, अवरोहीतिं, स्वारो वर्णाः। पञ्चाधिधंबशिवन्ति तथोभयत्र । बहुलकल्पनया वाली सगे चमत्कृतिमनेकविधां वदन्ति । कर्णाटभाषया वशं विरुदैर्वर्णतालतः। तालत्रैविड्थतः प्रकैः स रि ग प धाः शुद्धाः । प्रतिमध्यमः। काकलिर्नुिषाः। "बर्णकुबी–मेललगः (हरिकृन्भोजीमेलजन्यः) परमेश्वरः बरालीरागध्यानम् { आ { } स म ग र प ध नि स विवदकुसुमभूषां संवृताचीं सदी (अच) स नि ध प म ग र स मधुरमृदुलवाक्यैस्तोषयन्तीं वछन्तीम् । वर्णताल-देशीनलः बलभिपनीलां भार्गवे ध्यानलोलां मम मनसि सदा तां चिन्तये श्रीवरालीम् । चतुरश्रयश्रमिश्रप्रभेदात् त्रिविधो मतः । राणस्मरः » ० २ १ ० ० ० ० ० ० S S ० ० । ऽ हम्। मृगशीर्षे वन्यकरः तेन लिष्टस्ततो यदि । वर्णाः-(पाध्ये) कनिष्ठाङ्ध्योर्योगाद्वराह कर ईरितः । उदात्तश्चानुदत्तश्च स्रतः कम्पितस्तथा। पुरोभागेत्वयं हस्तो वराहस्य निरूपणे ।। वर्णाश्चत्वार एव स्युः पथ्ययोगे तपोधनाः। । तन्न हास्यशृङ्गारयोः स्वरितोदतैर्वणैः पाठ्यमुपपाद्यम् वर्णध्वजः--मेल(गः (हंरिकम्भोजीमेलजन्यः) रौद्राद्दते पूतकम्पितैः करुणबीभत्सभयानकेषु अनुदात्तस्वरित ( 1 ) स रि म प ध स ( अब } स नि प ध प म ग र म ग स मश वर्णदीपिका–मेलरागः (हरिकाम्भोजीमेलखन्य) वर्णप्रिय–मेलकर्ता (आ) स म म प ध नि स स ० रि ग ० म ० प०० ध नि स (अव) स नि ध नि प म रि ग रि स भवतः