पृष्ठम्:भरतकोशः-२.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८६ ० ० \ $ ०७ ० १ “भेन५. } चूर्णभिज्ञः-देशीतलः चातुर्वण्र्योपासनं वर्णसंहार इष्यते । वर्णभिन्नाभिचे ताले दूतद्वन्द्वं लघुर्गुरुः वर्णितार्थातिरस्कारो वर्णसंहार इति पाठान्तरम् । चतुर्वर्यै मॅग्नः शब्देन पतिष्युपलक्ष्यन्ते । यन्न पात्राणि पृथस्थितान्यपि बर्णमष्ठः-देशीतलः दैौक्यन्ते स वर्णसंहारः। भट्टतौतसु बीरप्रधाने नायकगतिः नायक तत्सचिवौ च वण्र्यंन्त इति वर्णा इत्याह । कामभधाने लघुद्वन्द्वं द्रुतद्वन्द्वे लक्ष द्वौ वर्णभण्ठके। नायक नायिका सचिवैौ च अत्र चतुर्णामेकीभावः प्रयोगस्य । दामोदरः यदुक्तं ब्राह्मणादिवर्णचतुष्टयमेलनमिति तदफलस्वदत्यम् बर्गमद्रिका-देशीताल कौबिन्दू लश्च बिन्दू च विज्ञेया वर्णमट्टिका ! बणसङ्कीर्णहस्तः मा ग प ध नी । ।। ० ० ० ० जगदेकः सूचीहस्सौ नाभिमूले चोवी च प्रचालिते वर्णसंयोगे मानम् वर्णसङ्कीर्णहस्तोऽयं कीर्तितो भरतागमे । व्ययतिपाणीनां त्रिविधः संयोगः। स च त्रिप्रकारो भवति । नाभिमूले चोध्र्वभागे चलितो रोमराजिषु विगायब तद्यथा--राङ्गं विद्रं शय्यागतं चेति । तत्र नियातिर्नाम समा । वर्गसरकः प्रबन्धः स्रोतोगता गोपुच्छा। त्रिलयो नाम द्रुतो मध्यो विलम्धितः। क्षिपणिकं नाम समपाणिरपूंपाणिरुपरिपाणिश्चेति । तेषां संयोग स्वरैस्तालैः पदैस्तेनैसहितोऽयं प्रवक्ष्यते । आभोगेऽन्यपदैरस्य तेनकैन्यससंविधिः। यथा हरिपालः समा थतिर्दूतश्चैव लयो यत्र भवेल्थ अयमेघ वर्णस्वर इति कचिद्दृश्यते । तथैवोपरिपाणिश्च राद्धस्वेषविधिर्भवेत्। चण स्रोतोगत यतिर्यत्र लये मध्यस्तथैव च । वर्णालङ्कार एव गीतालङ्कार इत्यधुनातनैरुच्यते । प्राचीनैरपि समषाणिस्तथा चैत्र लि बार्च तु तद्भवेत् । वर्ण एव गीतिरिति व्याख्यातम्। अर्धपाणिस्तु यत्र स्यातथा चैत्र स्थितो लयः । अष्टौ प्रसिद्धालङ्कारा लक्ष्यन्ते तत्र शैम्पटः यतिश्चैष तु गोपुछा बाथै शय्यागतं तु तत् । ध्रुवो भठ्यो रूपकश्च झम्पा त्रिपुट एव च । स्थिरायात्प्रभृत्येषां प्रमाणं संप्रवर्तते । अठायैकतायै चेत्यष्टाळहृतयः स्मृताः । कार्या हानिः कलानां च शेषेष्वन्येषु पाणिषु । यतयः पाणयश्चैव लया वै वाद्यसंश्रयाः । अस्मिन्कोशे मतविवेचनार्थं वर्णाछङ्कर) अप ध्रुवाछकूरा यथाक्रमं हि कर्तव्या नाट्ययुक्तिमवेक्ष्य तु । इति विभज्योच्यन्ते rतर्थः। विम्बतलयः आर्द्धमतानुसारिणः वर्णसंहारः –प्रतिमुखसन्भ्यङ्गम् एंकरो द्विस्वरश्च त्रिवरश्च चतुस्वरः। बर्णितस्यार्थस्य तिरस्कारः। यथा- रनवस्यां कदलीगृ६ ख़ली नागपाशश्च मङ्गले यतिमङ्गळः॥ मुखरैषा गर्भदासीति विदूषकवचनम् । नन्दनः सुन्दरः कुदः सरलः कुटिलोद्भटैौ। एते चतुर्दश प्रोक्ताः पूर्वः सङ्गीतकोविदैः पात्रौघो वर्णसंहृतिः। पृथक्स्थितानां पत्राणां कार्यार्थं ओघः मीलनै पर्यन्त इति “र्णसंहारः। राश्चिन्द्रः वगैला--एलप्रबन्धः सर्ववर्णापगमको वर्णसंहार उच्यते । यथा-- बालरामायणे मण्ठादितालमध्या तालेनैकेन केन चित् । जामदग्न्यवचनम् । किं ब्रूथेत्यादि । तत्र हरचापखनविषय- युता रागादिनियमरहितास्ता परे विदुः। वया राघवविश्वामित्रपैौरादिपरामर्धेन ब्राह्मणादिवर्णानां संग्रहा वर्णमालाभिधा एला एळगानविवेचकाः ।। सर