पृष्ठम्:भरतकोशः-२.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८४ कुम्भः पटिका- प्रथमभागः षड्जग्रहांशकन्यासा वराटी कथिता बुधैः। भिन्नादिभूतस्य च पञ्चमस्त्र प्रथमा मूर्छना यरयां संपूर्णा कीर्तिवाहिनी प्रोता विभधैव त्रर्हिकेयम् । स रि ग म प ध नि स भमन्द्रका धांशुयुतधत -रागाङ्गरागः (वीणायां वादतमः) षड्भता च समस्वरा स्यात् । वैवर्त स्थायिनं कृत्वा तत्पूर्वस्वरमेंय च । पश्चारुह्य चतुर्थे च तृतीयं द्विपैदच्यते । -२॥ स्थायिभ्यासे वराटीस्यात्तदा स्यात् रिप्रहः कचित् । त्रिभाष रागस्।जस्य एमस्य वराटिका । अंधषड्जप्रइम्यासौ निताशमन्द्रमध्यमा । -रागः (वैरोवदनहनः) समशेषस्वरा पूर्ण शृङ्गारे चाटिकोदिता । । अहं कृत्वा तारषड्जमधीड्य ठमेव च । तत्पूर्व स्थायिनं चाथ द्वितीयं च तृतीधकम् । वशी-रागः द्वितीयं च क्रमात्प्राप्य स्थायिनि न्यस्यते यदा। अतःपरं वरार्हति प्रथितो राग उच्यते । तदा वराट्यः स्वस्थानं प्रथमं परिकीर्तितम् । रागातस्ततोराग राजपवभसंज्ञकान् । । स्वस्थानत्रितयं चात्र कर्तव्यं भैरवे यथा वैवतांशग्रहे न्यासधषड्जोऽसौ तथैवतः। स्यादेष एव स्वधनक्रमो शगान्तरेष्वपि । अभ्यमन्द्रस्तु संपूर्णः स्मरशेषस्समो भवेत् । तः वंशेष्वस्यां द्वितीयसु स्थायित्वेनोपलक्षितः ॥ रिपभकतारापूर्ण मन्द्रयका समश्वराभोगा। । मेल्गरागः भ्यासांशप्रहपञ्चमयुक्ता प्रोक्ता वराटिा बद्दसि । अन्यः । रिकमला गतीनाथ । कोमलीकुंतवूचता । निना नेत्रेण संयुक्ता वराटी धैवतादिका । समस्वरा च पूणों च रितारा मन्द्रवजिंठा खतीव्रतरसम्पन्नान्दोलनेन मनोहरा । बराटी पन्नसन्यासप्रह्वांशा किल कथ्यते । आन्दोलनं गर्भाकविशेषः प्रहेराबर्ततो गेया भिन्नपञ्चमवसद। मैलकतयै रगः। द्वितीधग्रहणेतरगया। षड्जन्याससंग्रहांशैषा वराटी भरतोदिता । चराठीतोडी-मेलुरागः अस्याः त्रैविद्वधम्-- रनमालायां शुद्धवराटी, प्रविडवशी रिधौ च कोमलै प्रोक्तो यत्र तीव्रतरह सः। शबरीति उक्तम्। कौमुधां तु ओढवमध्ये गणिता । सद्राहकौ पधौ स्यातां वराटी तोडिका च सा ॥ चयिणः द्वितीयप्ररोत्तराया। स्वधस्ता सांशसंयुक्ता वराटी राग जामता । वराटीनाः--मेलरागः वराटीवरसञ्जाते वराटीसाटके पुनः। भिन्नपञ्चमकाढं वराटी रयात्समस्वरा । अवरोहे धगौ वज्यौं म्यासांशौ षड्जपमौ धैवतोहक्षपने निमयोः कम्पनं भवेत् । धांशा षड्जमहन्याचा मन्द्रमसारधैवता। सायंगेयः ग्रीष्मे प्राज्ञेप्रहरे गेय संपूर्ण कामगे रसे । राटीरागध्यानम् अस्य रागस्य वराकीति नामान्तरमपि दृश्यते बिनोदयन्ती दयितं च गौरी संकडूण चामरचालनेन विभाषा रागराजस्य पञ्चमस्य वराटिका । कथं दधाना सुपुष्पगुच्छे अभशेघस्वरा पूर्णा भृङ्गारे याटिकोदिता । वराङ्गनेयं कथिता वराटी संगीतरतिः अतः