पृष्ठम्:भरतकोशः-२.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६३ लक्षितरीची मेरोरुपान्ते तस्यार्थ सारिकमोडिकान्तरम्। प्रोच्यते तत्र पूर्वं स्यात् सयवं चतुरङ्गुळम् ।। हॅिथवानृयुग्मंस्यात् द्वितीयं च तृतीग्रक्रम् । यवोमाभ्यामङ्गुष्ठाभ्यां पादोनयङ्कं पुनः । हुये पञ्चभसत्रस्याद्यवार्थानाङ्कद्वयम् । यवैस्सार्धाष्टभिरषट्सप्तमे पुनरीरितम् ।। यचनाडुयुग्मेन साधडुच्छमथाष्टकम् । यबाकं तु नवमं नामैकादशे पृथक् ।। सपादानुष्यकं तत्र द्वादशं च सुयोदशम् । यबन्यूनाडुअमितमन्तरं स्याञ्चतुर्दशम् एकाङ्कध्यै तथा सारीमस्तकं यवसम्मितम् । मध्यमायामि गात्राणेि मेढकं स्थानमिष्यते । अत्र किलरवीणायां यबन्धुनाडुळत्रयम् । दण्डस्य परिशेषो हि परिशेषं विजानता। शेषे,....ळविलैथमेतस्यां मध्यमागतम् । पद्भारद्हुलादूर्वं न न्यूनं त्रिंशयत् । ५dथाभानयोर्मध्ये मानं स्याद्वादकेच्छया। एष एव यथामार्गाश्रितं वीणाद्वयं पुरा । गतानुगतिकवेन प्रोक्तं नो रतिहेतुतः ।। स्थूळोघीकुल्मानेन पत्रिका ककुभस्थिता। मध्ये इमलता लौहं तध युनलिका अपि । संस्था स्नेहज वाऽथ ध्यक्षेऽधिजा अथ। चतुर्दशस्वरस्ते सारिकाः स्युश्चतुर्दश । श्लक्ष्णवमयीमिश्रमनेन विनिर्मितः । स्थापनीया इण्ट्ज़्डे तासां स्यात्स्थापने विधिः । समझद्वितयं ययं द्वितीयस्य परस्यनु । अधोनिषददेशे स्यप्रथमा सारिक। ततः ।। अङ्ख्यदूर्धदेशेऽस्यास्ततशयः परा अपि । पूर्वाधिकेऽन्तरे किञ्चित् किन्निध्यझळतः परा । स्थापनीयाष्टमी तु पूर्वस्याश्रयब्रुळातरे स्थापयित्वा पराष्षट् च पूर्वपूर्वाधिकान्तरे चतुर्युळपर्यन्तं निवेश्यास्सर्वसारिकाः दण्डस्य ककुभस्याधः सन्धौ तुम्बं निवेशयेत् । तृतीयतुर्ययोः साणैर्मध्ये न्यस्याद्वितीयकम्। विस्तरेणाधिकं तुम्बं किञ्जित्पूर्वापरं भवेत्। विधाय ब्युझुळे दुण्डम्प्रतं रन्ध्रमधःक्षिपेत् । तस्मिन् सर्डं चक्रे रन्धं चत् कण्ठेऽङआंततः । झण्ङतिं मेरुमधस्तादुदुच्चेच्छूथम् कृत्वा ततः स्थिरं शई किञ्चिदूने निवेशयेत् ।। मिश्रलोहमयी श्लक्ष्णा वर्तुळा च समा दृढ । गजकेशनिभा तन्नी नियध्या ककुभे दृढम् ॥ ईषत्संसृष्टमखिक सारिकामूर्वदेशगाम् मेरोशपरि नीस्याथ प्रान्ते लग्ना द्वितीयके ॥ लघुकामोदः-रागः प्रहतारषड्जयुक्तऽषड्जन्यासरसमस्रो शंशः । पूर्णा मतरमन्द्रो भवतिकमोदश्च षड्जमध्योरथः । गन्यः तारषड्जप्रदः षड्जन्यासो धांशस्समस्खरः । गतारमन्द्रस्संपूर्णः कामोदो लघुरुच्यते । अत_ बेष्टिते चली सा कर्तव्या सुदृढा बुधैः चळशभ्रमणेन वाढूळे रन्ध्रदेशगम् वक्रभयान्तं विन्यस्य इकीले पुनस च । स्थिरङ्गळच्छिद्रं बध्नीयाद्दढर्यहेतवे लघुकिन्नरीवीणा तत्र मार्गगता तावकन्नरी प्रतिपद्यते । लवीति बृहती चेति द्विधा चांत्र लघीयसी । लक्ष्यते सर्वतस्तस्या दुण्डमातमिहोच्यते। दैर्ये दण्डे भवेद्यैकचत्वारिंशद्द् ।। वैणषः परिणाहोऽस्य भवेपथाद्यैर्मितः दण्डदैघ्र्यमितं रन्धं गर्भऽस्य ककुंभस्तथा ।। शकदारुभवसार्धचद्यो विस्तरेण च । दैयै पञ्चाङ्गव्यस्तस्मादैर्यविस्तारयोर्भवेत् । एवमेष भवेली किती किन्नरप्रिया । ब्रिस्थावर संपत्तिरस्यां राज्ञा निवेदिता । उपर्युधस्ताश्चत्वारश्चत्वारस्तु धरा पृथक् । मध्यसप्तकृतोऽन्यस्या यथा नादः दो भवेत् । केचित् द्वाविंशतिं प्राहुः सारीणामिदं तद्विदः। अत्र किस्विरं स्वीयरागस्यापेक्षया सुधीः ॥