पृष्ठम्:भरतकोशः-२.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुकिन्नर सारिकामनम् ५६४ भाषाव्याख्यायां निर्वैिरपि इति निषधरोधमिति पठति । इयं परिपूर्णेत्युक्छे हुँदा निषादवर्जनभसमंजसम् । करपयेत्स्थायिनं तस्मादारभ्य गणर्यक्रमात् । सारीककुभयोर्मध्ये सप्तकद्वितयं ततः । वाद्य। किन्नरवीणायास्तन्त्री दक्षिणपाणिना। तर्जन्या । बह्वीनां तु त्रितयेनाथ पाणिना । लघुशब्दपर्यायाः-देशनालः सरले मालक कृदं व्यापकं धुने मताः। वामेन तिसृभिस्ताभिरङ्गीभिस्तु तन्त्रिका । स्वरागहेतुकस्वरय्यस्यै तस्वरसारिकाम् ॥ अवलम्ब्य स्थितां तन्त्रीं मसृण पीडयेच्छनैः। इति ळी समादिष्टा. व्यापक सरल ह्रस्वः शिरोदण्डो छघुस्तथा लघोर्मेरुटिभसंज्ञा मुनिभिः क्रमो मताः । लघुशंखरः—दशतालः एकेन सविरामेण लघुना। लघुशेखरः । लघुसञ्चयः-पुष्करवाचे लघूनां प्रवृत्तिः दूतलयप्रवृत्तिः यथा--घटघटमाधिगमस्थिगङ्गाङ्गितकिदि dशत्रुघ इति । भसः लघुकिन्नरीसारिकदम दण्डान्तसारिकेसेधः सार्धाङ्गलसितो भतः। मेरेमषाम् तरस्याञ्च सारिकामेढकान्तरम् ।। दोच्यते तत्र पूर्वं स्यासयधं चतुङ्गलम् । द्विगृहुर्युग्मं यद्दतीर्थं च तृतीयकम् । यवोनाभ्यामङ्गलाभ्यां पादोनभ्यङ्गलं पुनः तुर्थे पञ्चममव स्याद्यवार्चनाङ्गलद्वयम्॥ अबैसाखीष्टसिः षट्सप्तभे पुनरीरितम् । यबोनाडुयुग्मेन सार्धाङ्गुलमथाष्टमम् ॥ यवाष्टमं तु नवमं मबमैकादशे पृथङ् । सपादाङ्गलले तत्र द्वादशे च त्रयोदशम् । यवन्नाङ्गुलमितमन्तरं स्यचतुर्भ्। एकाहुले तथा सारीमस्तकं यवसम्मितम् ।। मध्यमायामि वत्रापि मेढकं स्थानमिष्यते। लघ्वङ्गः –देशीतार्तः । अस्वङ्गपादभागौ द्वौ दृश्व द्वाघमजुहुता () षड्दवङ्गसमुद्भूते लङ्कादाहाशित-उद्युतिकरणम् समपादाद्धितं कुर्वन् गात्रस्य तु विवर्तनात् । पराङ्खश्चेदासीत भिन्दन्तेवोत्कटासनम् लङ्कादहावितं तत्तु कैश्चिदुक्तमुरोऽङ्कितम् । लघुदाक्षणाया--रागः किञ्चित्स्पर्शः। बहुत्वशब्दे द्रष्टव्यम् । अथे उघुप्रथमिका दाक्षिणात्य निगद्यते । न्यासांशपद्ममा पूर्ण जांता माळवपञ्चमात् । लङ्घितः–देशीलस्याङ्गम् तांरा निषादगान्धारे निषादे मन्द्ररूपिणी । मुहुर्मुहुस्समुचवथ वाद्यस्यावगवन्यदा समुपेता बहुत्वं च निषादर्षभधैवते पात्रं विश्रम्य विश्रम्य नृयेत्स्याश्चतं तक्ष । भाषायं दाक्षिणात्ययां रागे मालवपञ्चमे । | विलम्बनमितीदमेव कुंभ उवाच। तदी दाक्षिणात्येयं न्यासश्वि निखिलस्वराः ॥ गनिठारा च मन्द्रा च प्रचुरा निरिवैरपि । लङ्गितजङ-देशी चारी लघ्वीयं परिपूर्णा च दाक्षिणास्या निगद्यते । आकृष्य वेगासक्तं पादेनान्येन छज्जयेत्। शृङ्गारे विनियोगोऽस्यारसूरिभिः परिकीर्तितः । ले तदा स्तजख्या सा चारी कथिता बुधैः।