पृष्ठम्:भरतकोशः-२.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघीयसी किरीः ५६२ -प्रकृतगथा कुटिल ड्रेकुटी भीमा 8 स्तब्धपुटद्वया। उप्रतारका — सान्द्रौहित्यसम्भृता । रौद्रदृष्टिरियं रौद्रं रसे तद्भैर्नियुज्यते॥ सप्तविंशतिगुरवः, त्रयो लघवः । -आछूते मात्रावृतम् रौद्रसारितम्--नृतकरणम् एकश्चतुर्गोलिकः पद्ममालिकास्त्रयः यः। वर्धमानं बाणहस्तावद्धितं रौद्रिका च दृक् । जलसारित चारी यत्र तद्रौद्रसारितम् ॥ नन्द लक्ष्मीकटाक्षः-देशीयाः वर्धमानं, स्थानम् । अङ्कितं, शिरः। जलसारिता गतिः। ताले लक्ष्मीकटाक्षाख्ये मगणः परिभाषितः। S S S लक्ष्मणः यथा, अङ्गलीभिः पश्वङ्गमनं पापर्युः..... यादेन च गतिः । रौव्यानगः?)-मेलागः (रूपावतीमेलजन्यः) लक्ष्मीतालः-देशीतलः ( आ ) स रि ग म प स दौ लोदीर्घद्वथै दोस्रो दूतैौ दीर्घद्वयं द्रुतः। (अब ) स नि ध प म ग र स दीर्थं च हुएँ दीर्घ दलै लक्ष्म्यभिधे क्रमात् । ७० ! U U ¢ % U०J ० ० ० श्रीकः सङ्गीतसूर्योदयकर्ता। कृष्णदेवरायास्थाने आस। कालः १५२० ताले छन्दसि च ब्धुः ! लक्ष्मीपतिरत्नावली - मुड्मबन्धः लक्षणम् समस्तार्थाळलारवर्गस्य बीजभूताश्वमकाराः कृथाशरीरवै तारों वर्णयतिमेघरागो देवादिवर्णनम् । चित्र्यदायिनो वक्रोक्तिरूपा लक्षणशब्देन व्यवह्रियन्ते । लक्ष विप्रलम्भाख्यश्रुङ्गारो रसः करणवेदनम् ।। णानि गुणालङ्कारमहिमानमनपेक्ष्य स्वसैभाग्येनैव शोभन्ते । विनामाङ्कितपदशन्ते पाटस्वरावलिः। लक्षणं महापुरुषस्य पश्चादिरेखादिवत् काव्यशरीरस्य सैन्य द्वित्राण्यथ पदानि स्युरिति लक्ष्मीपतेः पुरः । दायि। यथा ऋक्षणरहितः पुरुषो न सुन्दरशब्दवाच्यः तथा रत्नावली प्रबन्धोऽयं निबद्धः कुष्णभूभुजा । लक्षणवर्जितं कथाशरीरं गुणालङ्कारोबळमपि नीरसत्वं भजत् प्रौढकाव्याभिधानं नार्हति । लक्षणाग्यसंख्येयानि । चमत्कृति विशेषगरिष्ठानि षत्रिंशद्देन संगृहीतानि। लक्ष्मीशः-देशीलः मुनिना काळप्रवाह द्रौ विः प्रान्तैर्लघु श्रीशे। भरतप्रन्थे प्रक्षिप्तानि। तेषामपि सैन्दर्यजनक पाठान्तराणि कारणेन भोजादिमिः उभयपाठगतान्यपि लक्षणानि स्वीकृतानि । । लक्ष्मणः--देशीताल लघीयसी किनारी ऋक्ष्मणतु गुरोः पश्चलधुरैव विराजते । उच्यते लक्षणोपेता किंन्नर्यथ लघीयसी । लक्ष्मण लघीयस्य। दण्डमानं स्यात्पञ्चत्रिंशदङ्गळम् । लक्ष्मणाह्वयः--देशीतारः त्रिंशाधिपञ्चाक्छकः परिधिस्तस्य कीर्तितः। ञ्श्मणाढ्यताले तु गलद्वन्द्वं गुरुस्तथा। ककुभस्य शिरो शेयभङ्गळलथविसरम् । ऽ । ऽ। ऽ ककुभस्य तथा दण्डो बीणादण्डे निवेश्यते । लक्ष्मीः-देशीतलः तथास्य परिशेषस्याद्यथा दण्डान्नतत्रिका । दविरामो दूतश्चैको विरामो लघुर्द्रतः । ककुभस्य शिरोमध्यात् यावरुयुद्धसंमिता । तद्भयं छविण्मश्च छसीताले प्रचझते ॥ १०४। ० s s।ss। ? दामोदरः दण्डान्तसारिकेत्सेधः सार्धाङ्गमितो मतः ।। ०९७