पृष्ठम्:भरतकोशः-२.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६१ राजितं-मेलागः (नटभैरवीमेन्यः रोचः--प्रतिमुखसन्ध्यङ्गम् (आ) स रि ग म प ध नि स निरोधस्य नामान्तरम् । (अच) स ध नि प म ग र स . रोमाञ्चः-चित्राभिनयः समा दृष्टिरसमं शीर्ष किञ्चित्सूचीति हस्तकः रेवगुप्तः--रागः स्त्रीणां रोमाञ्चनविधौ दर्शयन्ति मनीषिणः। आर्षभीमध्यमोत्पन्नो रेवगुप्तोऽथ लक्ष्यते । षड्जप्रमांशकश्चैष मध्यमान्तविराजितः। सप्रसन्नद्यलङ्करो रेबगुप्त इति स्मृतः ॥ हःि स्पर्शभयशीतझडैः क्रोधाद्रोगाच रोमाञ्चः। वीररौद्राद्भुतरसे ताने जीवनसंज्ञके । सुहुकण्टकितत्वेन तथोल्लुकसनेन च । अभिरुद्रतयां मूढयां.मध्यभाभृतौ ॥ पुउकेन च रोमाञ्चं गावस्पशैन दर्शयेत् । आर्षभ्यां ऋषभेऽप्यंशन्यामयोऽषङ्गवर्जितः। इषुपर्शसहर्षाचैः तोधशीतभयैराणि । जितसंगमनेन रेवगुप्तः प्रकीर्तितः ॥ नान्यः रोभङ्गो जायते तं गात्राणां कण्टनकैर्दर्शयेत्। आर्षभजातिसंभूतो ऋषभांशतन्तकः । संपूर्णा रेवगुप्तस्तु विद्वद्धिषड्जषाडवः ॥ रोमभ्यः कोधरुग्भीतिहर्षशीतादिभिर्भवेत् । भरत रेवशुनो रिग्रहांशे भान्तो मर्षभसोत्कटः । आविशब्देन विस्मयोत्साहाद्यो गृह्यन्ते । मध्यमार्षभिकाजात्यो रेवगुप्तोरिरंशः मध्यमन्याससंयुः संपूर्णं गीयते बुधैः । रोविचक्षम्-हस्तः दूरे प्रसारितानुष्ठतर्जनी यन्न वक्रिता तिस्रस्स्वन्याश्च संसृष्टा रोविचक्षी तदीरितम् । स्याद्वर्तो रिषभप्रहांश स्तन्यासः पूयमवजेतऽयम् रोविन्दकम्-सप्तगीतभेदः गन्धाभद्रसनिष्ठ०५ अथाधन्ते च मत्राणि तालिशम्ये यथाक्रमम्। आज्यश्च देशीकरणे प्रगेयः । चतुर्दश्य च पञ्चम्यं मलायी ताल इष्यते । षष्टी सु मद्रकन्यावन्मात्रा रोविन्दकस्य तु । रेवतीहस्तः-रेवतीमत्याकृतिः तत्रष्टकळमद्यायाः मात्रायाः स्यादुपे द्दनम् । भरतार्णवसंप्रतं गजदन्तासिधश्चलः। ईषत्कुञ्चितरूपश्चेद्देवत्यां संप्रयुज्यते । पूर्ववत् त्रिकटुं कार्यमन्यासां प्रत्युपोहनम् । श्वः । पादं पूर्वोऽयमपरः तद्वदन्यपदः स्मृतः ॥ रेवत्यभिनयः कछाख्यासु योन्यासु वर्णः पूर्वस्य गीयते ।। गजइतालमेन कर्तव्यः । स च द्वीितीयपाददौ स च प्रस्तार इष्यते । द्वितीयपादे प्रस्तारः शरीरे द्विकलोत्तरे। रेखा–मेलरागः औपवर्तनं कैश्चिदिष्यते पूर्ववतु तत् । गौरीमेलसमुद्रता घञ्जोद्राक्षेण मण्डिता । संनद्वै विवधं कार्यं प्रवृत्तमपि वा भवेत् । मनित्यता सदा रेव गपादियमलस्वरौ । निवृसयस्तथा कार्या मध्ये त्रिचतुराः स्मृताः । तृतीयप्रहरोत्तरगया ! अहोलिः