पृष्ठम्:भरतकोशः-२.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५९ ईषचलितपर्यन्तो विलासे रेचितोऽधरः । प्रयुक्तोऽयं नृसिंहेन दैत्यपत्रकोविदारणे । स्तनौ प्रकृतौ केचन् पताकें रचितें री । वनेष्टं विप्रदासस्य प्रयों छपेष्वर्शनान् । चैत्रः सृक्कमलोद्दनाद्ज्ञेयौ रेचितौ दशनछदौ योज्येते प्रयोक्तसिः । प्रसारितौ तथोदानतळ इन्हें तु रौचिती । हुतभ्रान्तौ हंसपक्षवथवा रंचितौ मतौ । यद्वानयोर्भिलिभू कश्मणीलक्ष्मसम्मतम् । हिरण्यकशिपोर्वलदारणे नृहरेर्मत । चलनात्तुक्कदेशस्य रेचितस्थिरविभ्रमे । ज्यायनः -है।ङ्कहस्त५८ः रेणुका-श्रुतिः स्कन्धस्य फुरणेनापि तर्जन्यङ्गुष्ठघाततः ।। पद्मस्य प्रथमा श्रुतिः । वाद्यस्योतम्भकरणहूचितो जायते यथा । कुरिकि सभः ॐ ईं थीं थां ॐ ऐं इदं हौं इयें ईहन हुनें। रेनवसन्तः_मैल्लनागः (हरिकाम्भोजीमेलगुन्यः ) (आ) स रि म ध नि स रेचितनिकुड्रुग्-करणम् (अब) स नि ध म ग र स रेचितो दक्षिणो इतः पादधोंडुट्टितो यदि । वामे डोलायते डोलः स्याद्वैचितनिश्चटुकम् । रेफः-वादनम् (उभयद्दव्याभारः) ज्यायनः दक्षिणनासया यत्र तन्त्रीरतर्निहन्यते । वामस्य मध्यमाङ्गुल्या बहितं रेफमूचिरे । हंसपक्षौ स्वस्तिकाचेत् विच्युतौ त्वरितभ्रमौ । रच्येते चितौ यत्र सोक्ता रेचितवर्तना। अशका रेफस्वेस्वरो घातः क्रमात्सर्वाञ्जलीकृतः। रेचित-कटी रेषिता तु कंटी शेया भ्रमणेन समन्ततः । अमणे सा प्रयोक्तव्या नाट्ये जूते च कोविदैः ।। -वीणायामुभयहस्तव्यापारः दक्षिणनामया नन्वी यदन्तः सः प्रदत्यते । वाममध्यमय बाझे रेफ नाम भवेत्सदा ॥ कुम्भाः -व्यञ्जनधतुः कराङ्गुलीमिस्सर्वाभिः क्रमादेकस्वरे यदा। घूका ललितोत्क्षिप्त रेचिता नर्तने मता। -ग्रीवा यस्तु सर्वाङ्गीमिः स्यात्प्रहरः क्रमवानिह। पर्यायेणैकतन्त्र्यां तु रैफ इत्यभिधीयते ॥ या श्रीवा विधुतभ्रान्ता सा मता रेचिताभिभा। वर्तुले मथनेष्येण नियुक्त नृत्पण्डितैः ॥ मथनं, सङ्गमर्दनम् शो® } सर्वाङ्गुलिसमाक्षेपो रेझ इत्यभिधीयते। नन्यः भूत रेचित–नृत्सहस्तौ कृत्वोतानौ पताकं प्रार्थ कॅर्योधैवंभ्रमौ हंसपक्ष पांचैते तावुफ़ रेचितौ करो ॥ -हाङाकहस्तपादः रेफः स्यात्स्कन्धसंन सक्छालुलिताडनात्। स्रद्द यों में सें द्रः में हैं. ओं में द्रः दी हैं । वेमः