पृष्ठम्:भरतकोशः-२.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४१ मूर्तिध्यानावस्था नखदन्तक्षतक्री क्रोवेष्यकलहप्रिया। निशाविहारशीला च राक्षसं शीलमास्थिता । अद्राक्षेण भवेन्यासः तालमानद्वयेन व } ! नन्द्यवर्ती भवेदेवं गवेनाप्यपरे जगुः । स्वलिको द्विगुणः नःश्रेयसस्यच पूर्ववत् । रोगः प्रचिता सैय कुणा प्रवृत्तिश्चोत्तरक्षणे । तदसिद्धौ विरोधेन तापनी रागः उच्यते । स्वरस्य रतिरूपवतीत्यमा रग उच्यते । कथं तदा रागभूत रागिकाव्यमुदाहृतम् । |कार्यमित्यष्थस्थ नामान्तरम् स्वरवर्णावशिष्टेने ध्वनिभेदेन वा जनः। रज्यते येन कथितः स रागरसम्मतस्सतम् । अश्वकर्णादिवद्द्रो योगिक नपि मन्थवत् । योगरूढश्च वा रागो ज्ञेयः पङ्कजशब्दवत् ॥ रागोऽभिधीयते गतं शल्क्षणलक्षितः। दृशलक्षणेति । अंशन्यासादि जातेर्लक्षणम्। विचित्रवर्णाच्छूरे विशेषो यो ध्वनेरिह। महादिस्वरसन्दर्भा रङ्गको राग उच्यते ॥ रागवूझमणिः--ऽमन्नः रागचूडामण राणे षङ्जग्रामनिवासिनि । संग्रहांशे निविरत तिरपान्दोलितर्थभे ।। तारषड्ज्ञो भन्द्रमध्ये सुनकम्पितपञ्चमे । विनियुक्ते युद्वीरेऽङ्गते दिनमुखे तथा। भन्दादभूते चारोहृिवर्गे भूमादुपक्रमे । नरेन्द्रविजये गये कमळNपस्चिल्ड्रे आलप्तिस्तन्यते राज्ञां गीतज्ञहृदयंगमा कुम्भः रागकस्थः--प्रबन्धः गचेन रचितं प्राहुः केचिद्रागकदम्बकम्। अष्टवृत्तस्वस्तिकाख्यस्तालैरष्टाभिरन्वितः । राश्च बहुभिर्गयश्चैष पूर्ववदुच्यते। रागपक्षिसाचुत्रः-देशीनृतम् निशोकोऽर्धपद्मद्वन्द्वे वलनाद्वितयं यदि अन्तराले रायपङ्कसालुवः समुदीरितः । . नन्द्यावर्तश्चतुर्मुः स्वस्तिकधाष्टकृत्तकः । रागप्रदीपकं-मेल: (खरहरप्रियपेलजयः ) लालरतसख्यया योज्या गीतशास्त्रविशारदैः । (आ) स रि ग म प म ति ध नि च गणैस्तालविहींनैश्च घृतैर्वा तालसङ्गतैः। (अ) स नि ध प म रि स. रागैरनेकैः छतोऽसौ भवेद्रागकदम्बकः । सोमेशः नन्द्यावर्त इति ख्यातस्वस्तिकश्चेति स द्विधा। रामभञ्जरी अथमनु चतुस्तालः चतुर्धशतुस्वरः। अस्य कर्ता न ज्ञायते । काश्मीरे जम्मूनगर्या राशरमसिंग चतुरापस्ततोऽप्यस्मभोगोऽपि पदान्तैरैः। पुस्तकालयेऽर्थे भन्यो वर्तते । भवेदुद्वाइके न्यासः तालमानद्वयेन हि । रागमधा असौ तु कैशिीतशैः तालेनैकेन गीयते । अस्य कर्ता न ज्ञायते । रागमयैति नामे भरतकल्पद्धत- अन्यैश्च बहुभी रागैस्तालैरथसिरिच्यते । मञ्जर्यां स्मृतम्। शै पूर्ववद्यैवमुक्ते रागकदम्बके रागस्थानावश्थकृता। रिपवः । यानं विना रागसमूहमेतं गायन्ति रागे निपुणा जना ये। गन्धवर्यः स्वस्तिकश्चेत्युभौ रागकदम्बक सङ्गीतशास्त्रोक्तफळनि रागाः तेभ्यः प्रयच्छन्ति कदापि नैव । थायो ऽतैश्चतुर्भिस्यात्तालैः शुभैश्च भूषितः ।