पृष्ठम्:भरतकोशः-२.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४२ विन्! रागवर्धनी-मेलकर्ता (शाः) स ० ० रि गम ० प ध % नि २ स मङ्ग रागराजपञ्चमः--रागः आर्षभीपद्मजातः पद्मांशप्रहाग्वितः। घज्ञादिमूर्छनायुक्तः षड्ज्ञन्यासस्सकाकलिः । सावरोही प्रसन्नान्तो चैत्रताल्पो भवेदयम् ।। रागराजप्रथमकः पवमेऽप्येवमीरितः ।। रागवाहिनी मेलरागः (भवनियामेलजन्य:) ( अ } स प म ग र ल नि ध स अव) स प नि धनि प म ग रि स रागवर्धनः-देशीतलः बिन्दुद्वयं विरामान्तं स्रष्कृतौ रागवर्धने। रागवित्रधः ससनाथकृतः । मुद्रितः । अयं सोभनाथः है, प.१६०९ काले आसीत् । आन्ध्रद्देशीयः रागविबोधव्याख्यापि तेनैव कृता। ० ० ० { ध ध नी या मा ग रागवर्धनक्रमः भरतमहर्षिणा दशरूपकप्रयोगोपदेशे नाट्यशास्त्रे अझपध्ये। आलापो रूपकं चैव करणं वर्धनी तथा। स्वरदीर्घत्वनिषिद्धत्वात् समैत्र शुद्धरागाः पूर्वरङ्ग ध्रुवागाने चोप आक्षिप्तिका चेति रूपैः रागः स्यात्पञ्चभिः स्फुटः । अहंऽशस्तारमन्द्रौ च न्यसऽपन्यास एव च । यथा--मुखे तु मध्यमप्रमेः षड्जः प्रतिमुखे भवेत् । व्यक्तिं गच्छन्ति यत्रैते स रागाळप ईरितः ।। गर्भ लाधारितश्चैव अवसरे तु पञ्चमः । रागालापवदेव स्याह्नपर्क किन्तु तत्र च ‘संहारे कैशिक शोः पूर्वरते तु षाडवः । पृथक्क्रियन्ते वाद्यद्देः स्वरा ये स्युर्विचदिनः । चित्रस्यष्टादशज्ञस्य त्वन्ते कैशिकमध्यमः। चित्रादिमार्गत्रितये ताले 'चञ्चुपुटदिके। शुद्धानां विनियोगोऽयं ब्रह्मणा समुदाहृतः । सन्दर्भिता स्वपदैरुदिताक्षिप्तिका बुधैः । अत्र मध्यमग्रामः षङ्जग्रामनामानौ भरतेनषदिष्टा रागाः करणस्य भिदाः सन्ति बोध्या वधैनिकाणि च। प्रमराग इति प्रसिद्धिरस्ति । रागाणां प्राधान्येन दशविधांशवं प्रोक्त करणवद्यं रूपकेषु तयोरतः निर्णय तत्परस्परसाञ्जयेनाधिक्येन च रागानष्टादशधा विभज्य, तेषां विभागानां प्रयेकं जातिनाम दत्तवान्महर्षि: । ‘जाति निरूपयिष्यते यस्मतदन्तर्गामिता तयोः। संभूतत्वाद्रमशगण’ मिति मुनिनैवोक्तत्वाद्रागाणामष्टादश- |ाषश्चतुर्भिस्तु यथानैः प्रकटीभवेत् । विभागहेतुत्वं दशांशलक्षण जातिरेवेत्यूषम् । तस्मिन् विभागे यस्मिन् रागे प्रहो यस्तं स्थायिनं परिकल्प्य च। श्रुतिज्ञानं विस्थाय्यारोहणावरोहणक्रमः प्रह (प्रारम्भस्ख़र) रूपं तृतीयान्दोलनादूर्व द्वितीयस्मिन्विलम्ब्य च न्यासस्वरूपं रागाणां षाडवौडुवावस्थायां स्वरलोपः सम्यक् भ्यासस्वरविरामे च स्वस्थानं प्रथमं स्मृतम्। प्रदर्शितं स्यात्। तस्मिन् शुद्धस्वरप्रयोग प्राङ्गीकृतः। नियतस्वर प्रहतुर्थेषु वेदाविन्यासैः प्रोक्तो द्वितीयकः संख्ययैव प्रमद्वयप्रयोगे पञ्चमधैवतश्रुति संख्याभेदद्वहवो रागाः प्रयुक्तः। नारदेन तदनुसरिणा नान्यदेवेन च गान्धारग्राम यद्यजिघयुगान् कृस्वा स्थिरवा पञ्चमके ततः । जातरागा उपदिष्टाः। नारट्रेन यज्ञोपयोगिनः, नान्यद्देवेन विधाय रसबाणाधिन्यासेनान्त्ये तृतीयकम् । लाकिक्रबनोद्दे च ते प्रयोज्यन्ते। गान्धारमनस्य केवलं स्वर्गे प्रहाब्धिवेषीणानिनागान्कृत्वा विलम्ब्य च । प्रयुक्तत्वं नारदेनाभिहितम्। अभिनवगुप्तादिभिः गान्धारम्भ द्वितीयसम्पिक्ष च विधायन्यसनं स्वरे । रागेषु अतिमन्द्रत्वं अतिरत्रं च दृश्यत इत्युक्तम् । तसा न्यासाश्चतुर्थ स्थान इत्युक्ता पृथिवीभुज दुमिः पन्थकरैः, गान्धारग्रामरागा नोपदिष्टाः। प्रामरागाः अन्न या गणना प्रोक्तं द्वितीयादिस्खरादितः । केवलं मार्गरागा इति लेके व्यवह्रियन्ते । ते किक विनोदेष्व असौ वितेन विज्ञेया वर्जयित्वा विवादिनम्॥ प्रशस्ता इति सोमेश्वरादिभिरुक्तम्। दोशीरंगा इति जात्यंश कुम्भः विभागसम्मताः प्रायशः समद्वयविभागायुळम्बकाः प्रत्येकं बहुवो