पृष्ठम्:भरतकोशः-२.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४० सादिभिश्चाभिनयैः स्थायिनै वर्धयन्ति ते। तदा मनः प्रेक्षकाणां रजःस्पृष्टं तमोऽन्वयि । चैतन्याश्रयि तत्रत्य विकारो यः प्रवर्तते । स इयरस इत्याख्यां लभते रस्यते च तैः । स्थिरा विभावस्तु यदा स्वयोग्यैः सात्विकादिभिः । भावैः स्थायिनि वर्तन्ते स्वीयाभिनयसंश्रयाः तदा मनः प्रेक्षकाणां सत्स्ववृति रजोऽन्वयि। सौभिमानश्च तत्रत्यो विकरो यः प्रवर्तते । स वीररसनामा स्याद्यते स च तैरपि । यदा चिद्वा विभावस्तु भवैस्सादिभिः सह॥ स्वाश्रयाभिनयैर्युक्ता वर्तन्ते स्थायिनि स्वके । तदा मनः प्रेक्षकाणां रजसवोज्वळे भवेत् । बुद्धिस्पर्शि च तत्रत्यो विकारो यः प्रवर्तते स चाद्भतरसाख्यो तु लभते रस्यते च तैः । खरा विभावातु यदा स्वनुकूलैभवेतरैः स्थायिनि स्वे प्रवर्तन्ते स्त्रीयाभिनयसंश्रयाः । रसपादनानि कथ्यते स्थायिभावानां रसपानहेतुर मनोऽनुकूलेष्वर्थेषु सुखसंवेदनात्मिका । इच्छा रतिः सा द्विधा स्याद्रतिप्रीतिविभागतः। तयोस्साधारण भेदः सप्तधा परिकीर्तितः । निसर्ग मॅसंसर्गापमामिषेयाध्यात्मरूपतः । अभिमानाच विषयासप्तधा सांप्रयोगिकी । रतिरेव भवेत्प्रीतिरेवमभ्यासिकी भवेत् । प्रीतिः क्रियात्मा प्रायेण रतिरिच्छात्मिकैव हि । ज्ञानं द्विनिष्ठं तद्रयं मनोऽधिष्ठाय वर्तते । रतिस्सवस्थिता सेऽयं विभावाद्यपठंहिता ॥ रजसानुगृहीता तु साध्वी सर्वत्र भासते । प्रीतेर्विशेषश्चित्तस्य बिकासो हास उच्यते येढा विकल्पमयति परिणामे रसारमना। रजस्थितो विभावाचैः पुंहितस्तमसा भवेत् । उत्साहस्सर्वकृत्येषु सत्त्वतो मानसी क्रिया। सहजाहार्यभेदेन स द्विधा परिकीर्तितः। अयं स त्रिधा लिगुणात्मक तेजसे जनकः क्रोधः स त्रिध। कथ्यते बुधैः । क्रोधः कोपश्च रोषश्चेत्येष भेस्त्रिधा मतः । ऋध्यते क्रोध इत्येव ऋध्यतीत्यभिधीयते । तदा मनः प्रेक्षकाणां रजसा तमसन्वितम् । साहङ्करं च तत्रस्थो विकारो यः प्रवर्तते । संरौद्ररस्नमा स्याद्यते च स तैरपि । यद् रूक्षविभावास्तु स्वेतरैस्सानुगैस्सद्दी स्वीये स्थायिनि वर्तन्ते नाट्याभिनयसंश्रयः । तदा मनस्तमोरूढं चित्तावस्थं जडात्मकम् । सन्वय तवयो विकारो यः प्रवर्तते । आनोति सोऽपि करुणरसख्यां रयते च तैः । निन्दिता ये विभावः स्युः स्वेतरैः सहकारिभिः। यदा स्थायिनि वर्तन्ते तैस्तैरभिनयैनसह । सर्वेन्द्रियपरिच्छेशः क इत्यभिधीयते । सस्वादिपरिणामेन स त्रिधा परिपठ्यते निन्दात्मा चित्तसङ्कोचो जुगुप्सेत्यभिधीयते । द्विधा विभज्यते सोऽपि परिणामे रसात्मना । भयं चित्तस्य चलनं तञ्च प्राहुरनेकधा। स्वरूपमिद्राचार्येः स्थायिनां कथितं पुरा । तदा मन:प्रेक्षकण बुद्धथवस्थमस्त्वयुङ्क चिदन्वयि च तनुत्यो विकारो यः प्रवर्तते बीभत्सरसख्यां तु लभते रस्यते च तैः ईदृशी च रसस्पतिः मनोवृत्तिश्च शाश्वती ॥ कथिता योगमालायां संहितायां विवस्वते । यदा तु विकृतो भावाः स्वेचितैस्सहकारिभिः स्थायिन्यभिनयोपेता वर्तन्ते नाट्यकर्मणि । तदा मनः प्रेक्षकाणां चित्तावस्थं तमोऽन्वितम् । सर्वान्वितं च तदत्यो विंकारो यः प्रवर्तते। स भयानकसंज्ञां तु लभते रस्यते च तैः रामताप–मेलरागः (हरिकम्भोजीमेलजन्यः) ( आ ) स रि ग प ध नि स (इंच) स नि ध प ग र स राक्षसशीला-त्री वृहदुपायतसर्वाङ्गी विस्तीर्णलोचना । खररोमा दिवास्वप्ननिरतायुज्यभाषिणी