पृष्ठम्:भरतकोशः-२.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ४ य -मेललामः (हरिकाम्भोजीमेलजन्यः) ( आ ) स रि म प ध छ। (अव) स नि ध प म ग रि' स ' . यदुनाकल्याणीरागध्यानम् ढोखानटनद्धपारां नारीकरभास्त्रज्ञस्ताम् । नीळायतराजलोको ध्याये यमुनाकल्याणीम् ॥ गरः यदृच्छायोगः-लक्षणम् यदृच्छया भवेद्योगो यत्राभीडेन केनचित् । अबिन्तितस्य धीमद्भिः यदृच्छायोग ईस्यते ॥ यसुनारागध्यानम् भृङ्गारमातृकां मे मधुरिपुवामझुवासिनीं सर्वां । यमुनां रुचिजितयमुनां मनसि ध्यायासि सन्ततं मृद्वीम्। सागरः S ऽ लक्ष्मण: यथा--मालतीमाधवे त्वत्पादपङ्कजेति माधववाक्यम्। (५८२७) यमेशः--देशीतालः यसेशो भयभूषितः यकम्-अलकारः शब्दाभ्यासतु यमकं पादादिषु विकल्पितम् । पदान्तयमके चैव काञ्चीयमकमेव च। यवनिका-नृत्यमण्डपे समुद्यमकंचैव विक्रान्तयमकं तथा। अथरीनकृतायामास्तद्नेन तु विस्तृताः। यमकं चक्रवालं च सन्दष्टयमकं तथा । पुरो यवनिकाश्चित्ला सूची विक्षनभङ्गिभिः। पदादियमकं चैव तथात्रेडितमेव च । तिस्रस्ततोऽधिका था स्युथैयावाड़ी यथारुचि । चतुर्यवसितं चैव माळायमकमेव च। एतद्दशविधं ज्नेय यमकं नाटकाश्रयम् । यशःशाली–देशीतलः भरतः यशशालिनि भोमयुक् । ऽ । ऽ ऽ ऽ यमलः-वंशे भ्कारदोषः कुम्भः । यशोमणिः--मेलरागः (हेमवतीमेकजन्यः ) (आ } स रि ग म प नि ध नि स यमलता-फूाकारदोषः (अब ) स प म ग र स यमल प्रतिफूत्कृतिः । यमलहस्तः--हैौडुबेिक्हतपटुः यागप्रिया–मेलकर्ता (रागः) फुटं वामेन सन्धायें दक्षिणेन च पीडनम् । स ० ० रि ग म ० प ध नि ० ० स क्रियते ताडनं यत्र स स्याद्यमलहस्तकः । कुन्द कुन्द फुकुन्द झेन्द्रः अॅहें मैहैं । याला–नाट्यालङ्करः बेमः रामं प्रति अनुमन्यस्वेति सीतावाक्यम् । यमुनाकल्याणी-मेगः आ) स रि ९० ग २ स य ०. ध % नि स. याच्ना–(याच्या) लक्षणम् (अव) स नि ० ध % प म ० ग ०० रि स आदौ यत्कोषजननभन्ते हर्षप्रबर्धनम् । यज्ञ प्रियै पुनर्वाक्यं सा याचना परिकीर्तिता । सारः –मेलरागः मेचकल्याणीमेलजन्थः) (आ) स रि ग म प ध स (अव) स ध प म प .ग रे स प्रथमार्धेन हितं व्याख्यातम् । तेन प्रथमे यत्चदात्वे पक्ष माययां च सत्फलं वस्तूच्यते । ततश्च प्रियम् । पुनइशब्दात हितम्। पुनः प्रियमित्येवं प्रबोध्यस्य प्रबोधधियों याचनाथाच्ना ।