पृष्ठम्:भरतकोशः-२.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बदबेन्द्रः ५१५ यदद्वन्द्र-–दशील -थXX; यादवेन्द्र थमौ जस , (लौ असूयया भाव्यस्यार्थस्य घटनायघनम् । यथा-- बेण्यां *असे । S S S S S S सम्भगः एव अस्याः इति दुर्योधनत्रयम् । आनुमथले । श्न: यामिनीशिखरखरितक्रहस्तः -मुखमङ्गिभ अधोमुखः पुरोभागे यामिनी सन्निवेशितः । तन्मुखे शिखरं बध्वा दलोि भावकोविदैः ।। संप्रधारणमथानां युक्तिः । अस्याः प्रयोजनं प्रकाश्यप्रकाशनम् । यथा--वेणीसंहारे प्रथ चामिनी शिखरस्वस्तिहस्त इत्यभिधीयते । मेऽब्जे सहदेवभीमयमळाडू पुरोभागे स्वयं हतो मूढरत्यां नियोजयेत् ।। अभिननः विनायकः युतिः कृत्यवधारणा । विचरण गुणदोष:वेकतः कार्यं यामिनीस्वस्तिकहस्तः पर्यालोचनम् । यथा-उत्तराघवे कि लेभेनेति लक्ष्मणवाक्यम् । अधोमुखायं यामिन्यां तदूर्व यामिनी स्थिता। इयं च युक्तः स्थानान्तरभाविन्यपि तपसवत्सराजे पक्षेपपरि यमिनीवुस्तिके हतः प्रोच्यते भरतादिभिः ।। करनन्तरं निबद्धा । अधोमुखः पुरोभागे बध्वा तु करसंयुगी । स्त्रीरतौ नियोक्तव्यो भरतागमवेदिभिः । -क्षणम् साध्यते योऽर्थसम्बन्धे महद्भिसमवयतः । परंपरानुकूल्येन सा युक्तिः परिकीर्तिता ।। २ामचन्द्र मध्यमाङ्गुष्ठसंयोगे तर्जिनी वक्रिता यदि । यथा-लावण्य सिन्धुरियल महद्रुकुटैः नेत्रबदनादिभिः शेषे प्रसारिते सर्वे मिनी नाम इतकः । परस्परशोभात्मकानुकूल्योपळतेिन समवायेन एकविश्रान्त्या अधोमुखः पुरोभागे स्थितो मदनभन्दरे। अर्थः संबन्ध्यमेन उपपद्यमानोऽपूर्वतरङ्गिणीलक्षणः साधित इति ङ्गारक्षेत्रभारे च यामिनीं संप्रयोजयेत्। योवनादियं युक्तिः । प्रतीयमानं रूपकसनेति चकिं ततः । शरीरं लक्षणमयमेवेत्युक्तमसकृत्। याष्टकसहिता अभिनवः यष्टिकमोक्तोऽर्थं ग्रन्थः नाद्यापि लभ्यते । रामभक्तोऽथमिति युळे प्रत्येकलक्षणस्य विषये उपपत्सिशदे किञ्चिद्विज्ञितम् । इनूमतः सङ्गीतशास्रोपदेष्टेति च सङ्गीतसुधायां रघुनाथेनोक्षम्। शल्पकान्नम् अस्यास्संहितायाः बहवः श्लोकाः मतङ्गन बृहद्देश्यामुदाहृताः। योग्यतापादनं युक्तिरन्योन्यस्य पदार्थयोः । तस्मादयं प्राचीनः तुल्यशीलवयोरूपामित्यादौ तद्वलोक्यते । विच(३न्दुकैौशिकः-मेलरोगः (हरिकाम्भोजीमेलजन्यः (आ) स रि ग म प ध नि स युगसौरभं –मेलरोगः (घरशङ्कराभरणमेलबर्न्यः) (अव) स ध नि प ध म ग र म ग स { आ) स ग म ध नि स (अत्र) स नि ध प म ग स युक्तिः-अवमर्शसन्ध्यङ्गम् सावध छेदं वचो यत्र सा-युक्तिरिति संहिता । युग्महतः--हतशः युग्मद्दतस्तु रेफाभ्यां ऊध्र्यघातद्वार्य रेचनास्थाने भरतेन पठ्यते। द् द् दां शारदातनयः भdठाना