पृष्ठम्:भरतकोशः-२.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिक ५१३ यदुकुलकाम्भोजी प्रबन्धान्ते च टेझारः प्रायेण विनियुच्यते । थतमङ्गलः--दगलकारः सघट्टितक्षरस्तलछन्दोभिर्युक्तिकारकः स्वरमार्थ हूिरुचर्यं तद्वितीयं सकृत्तथा । रचितः कटवर्णाभ्यां काश्यांचिदसौकुमार्यवान् । पुनश्चतुरस्रा यत्र कलाऽसौ यतिमद्भ: मुहुर्भूरिविरामैय बद्यखण्डक वाद्यते । यथा-सरिसरगमॉरेिरेिरिगमप ईयदि ! ममवरिष्ठ । सा यतिः प्रोच्यते प्रागैः वाद्य मण्ठादिसालगे। चंभावपि मङ्गल बौद्धधौ । आद वाद्यप्रबन्धः स्यात्तस्याऽथ गतयो यथा । आरोही यतिमङ्गलः? अवरोहीं च अस्य कुडुबछानु तद्विदो बावन्त्येनां वदन्त्युह्वणं तदा। सतसर:ि गङ्गाधां गकथ टैग टूगध गकथ हैं इच्छन्ति केचिदाचार्याः यतिं पाटविवर्जिताम्। यतिलग्नः-देशीनरूः मोक्षदेवः ताले तु यतिलप्रख्ये छत्रुरेको हुतात्परः। पाटरहितस्यं केचिदाचार्चेस्सोमराजादिभिरुक्तम् । यतिभेदेषु छलिबर्टी पिल्लमूरु कैमुरु कळासक इत्यादयः पादाक्षरभेदेनान्त यतिशेखरः-देशीतालः भूता । इति श्रीकण्ठेनोक्तम्। खरताले च द्रतः शरद्वये द्रतौ। यतका-मूर्छन। व्युहूतौ शरद्वन्द्वं वदन्ति च मनीषिणः ।। सुभद्रग्रामे सप्तमी मूर्छना। ज्ञातच्या यतिका नाम मूर्छना थतिवल्लभा निषस्य प्रमूर्छत्वादन्त्यश्रामे तु सा भवेत् । यतिशेखरतालोंडुपम्-देशीनृतम् यतिशेखरतालस्योदुपं द्वादशकं भवेत्। अन्यग्राम-सुभद्रग्रामः। रजनी नामान्तरं नारदशिक्षायामित्रं पितृप्रिया यतिसमम्–गानेन यतीनां समता पुष्करवाजे यातनृतम् हरक्तोद्भवैः पाटैः कूटैरत्यन्तकोमलैः समः स्रोतोगता वापि गोपुच्छा वा यतिर्यथा। तथा भवेत्तु यद्वञ्च तद्वै यतिसमं भवेत्। । अष्टताल्यैकताल्या वा विरमैर्भूरिभिर्मुहुः यो मतो वाद्यखण्डो वा वाद्यभेद्यतिः स्मृता। कूटाक्षरैः क्रमेण स्यादाद्यतः पदयोः समः । पार्धाङ्गुला मूलपाष्णिचरणामेण च क्रमात्। आनीताले परिभाष। यथाक्षरत्वं नामाक्षानतिक्रमात् । ष्टतानीत्यसैंताली विवक्षिता अक्षराणामनतिक्रमो ययाक्षरमित्यव्ययीभावः। यथाक्षरमस्तीति वेदः मत्वर्थीये भस्मलये कृते यथाक्षर इति भवति। स्वनामगत कूटाक्षराभ्यां कैश्चिद्धां निर्मितोऽत्यन्तकोमलाः । गुरुलघ्वक्षरानतिवृत्या स्वरूपगुरुलघुमान् इति । चघण्टशब्दे वाद्यते वाद्यखण्डो यो विरामैर्भूरिर्मुिहुः छन्दशाकप्रसिद्धगुरुलघुनिर्णये 'बइत्युदय झी गुह एको ब्धुः यतिरेषा तथा घृतं चक्षुर्दिक्षु मनोरमम् ।। एकः प्लुतश्च भवति । (प्लुतत्वं विशेषवचनात्), चाचपुटे एको • ¢ भतः यतिप्रौढः_देशीताक थतिप्रौटे दूताश्चन्द्रद्वयं बिन्दुद्वयं पुनः । चन्द्रत्रयं खत्रयं च यथा चत्रयं पुनः । यदुकुलकाम्भोजी-मेलरागः (कम्भोजीमेलोयं रागः) ततो यदुकुले मैगजावारोहणे त्यजेत् । ००७८ ocU®0 69% O८ 35