पृष्ठम्:भरतकोशः-२.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०८ अत्रोच्यते—सत्यं, यद्यपि निरपेक्षयोः निरुद्धयोः धर्मगोरेकत्र विशेष संज्ञया सम्यक् संज्ञिता ये स्वराः पुरा। संमावेशायोगः, तथापि विरुद्वयोरपि सापेक्षयोर्धर्मयोरेकत्र त एतेण्यन्न विज्ञेयाः तद्विशेषपुरस्सरम् । समावेशस्सङ्गच्छत एत्र एकमातृप्रसूतानां चतुर्णा भ्रातृणां मध्यमगतयोर्दूयोः ज्येष्ठकनिष्टापेक्षया ज्येष्वकनिष्ठस्वविरुद्धमा राममात्येन विंशतिमेलः करिषताः। तत्र ऋषभस्य धैवत विति न दोषः । अत्र एषु स्वरेषु मुखरि-श्रीरागनादाख्य स्य च शुद्धपत्रतिषट्ठूतीति त्रीणि स्थानानि, गान्धारस्थशुद्ध- चतुर्थी लक्ष्यानुरोधेन प्रथमद्वितीये वा शुद्धर्षभगान्धारी द्वितीयतृतीये साधारणान्तरच्युतमध्यमसंज्ञानि चत्वारि स्थानानि, मध्यमस्य वा पद्मश्रुवृषभसाधारषगान्धारै तृतीयचतुथ व षड्डुयुध- शुद्धच्युतपद्ममभेदेन हे स्थाने, पञ्चमस्य शुद्धमित्येकमेत्र स्थानं । भान्तरगान्धारै ऋषभगान्धाराबन्यतरौ नियमेन सङ्गार्ह। तत्रर्थ- निषादस्त्र शुद्रकैशिकीकाकलीच्युतषजेति स्थानचतुष्टयं, षड्ज़ पूर्वभावी। गान्धारस्तदनन्तरभवत्येव । एवमुक्ताः शुद्धर्ष स्येकमवस्थानं कल्पयित्वा शुद्धविकृतस्वरान् वीणयां स्थापि भादयः अन्तरगान्धारान्ताश्चत्ररः स्वराः । वीणयां मेरोः तवान् । विंशतिमेलजन्याः षष्टधिक राग लक्षितः। तेषां पुरताच्छतषु सारिकासु स्पष्टमुपलभ्यन्ते । तत ऊध्ये पञ्चमे लक्षणे प्राचीनरागलक्षणेष्विव ग्रहांशान्यासगानवेल्लाः स्वरलोपावि पर्वणि शुद्धमध्यमः । षष्ठं पर्वणि जायमानः स्वरूः च्युतपद्यम विषयाः मुख्यरागाणां दत्ताः मध्यम इति स्वरमेलकलानिधिकारः। च्युतपङ्कच्युतमध्यमयोः रामामस्यः राजसभाविनदेऽपयुक्तान् रागानेव गृहीत्वा निषद्धगान्धारत्वव्यवहारबलाच्च्युतषड्जनिषादच्युतमध्यम श्रुतिस्वरसामान्यगुणान् विंशतिमेलेषु विभाजितान् प्रकटीचकार। गान्धारसंघाकरणवदस्यापि च्युतपञ्चममध्यमसंज्ञां कृतवान् । तेषु मेलेष्वपि पौनरुक्त्यादि दोषास्सन्तीति वेङ्कटमखिप्रभृतय चतुर्दण्डीप्रकाशिकाकारस्तु एवं लक्ष्यज्ञध्यवहारानुरोधेन वरा ऊचुः। यथा--सारङ्गनाटकेदारगौलयोः एकैव स्वरस्थापन नीमध्यमसंज्ञयैव व्यवहृतवान् । अस्माकं तु मध्यमम्नामविभा जकपक्षमस्वोपान्तश्रुतिथस्यैव षङ्जग्रामे विकृतत्वकथ शस्त्र समपाः च्युतमध्य शुद्धाः । रिर्धौ पञ्चशृतिकैौ । गान्धारनिषादौ नाच्छानुरोधेन विकृतपञ्चममध्यम इति । सामान्योऽयं व्यवहर्तुमुचितमिति मच्युतषी। विन्यासः बै रागभावध्येकसैले भाति । मध्यमग्रामजन्यरागेषु तादृश मध्यमादितोडिप्रभृतिषु सारङ्गनाटयेंने वर्तते । रघुनाथठ कभोजीमुक्त्वा केदाराल कॉम्भीरागयोः समनळम पठितवान् । उभयोरपि रागयोः घजगाम एव मध्यमादिप्रभृतिलयेषु स्वचतुर्थभृतिस्थितपवमयैव प्रयोगदर्शनाच्च विकृतपञ्चममध्य , रघुनाथानुसारि - लक्षणं यथासभपाः शुद्धाः रथं पञ्चशृतिकै गान्धारोऽन्तरः। निघाः काकलिः। द्वयोर्मलयोः समानलक्ष्म मेन सह शुद्धपञ्चमस्य कचिल्लक्ष्ये प्रयोगांना विद्युतपञ्चम दोष इति बेङ्कटमख्याह मभ्यम इत्येव व्यवहर्तुमुचितः। एवं विकृतपञ्चममध्यमे सिद्धे अनयोः शुद्धमध्यमविकृतपञ्चभमध्यमयोरन्यतरो नियमेन सह द्वितीयो दोषः। जन्यरागाणं भैरबीशङ्कराभरणौलीरागाः आ। ततःसप्तमे पर्वणि शुद्धपञ्चमो निष्पद्यते । अयमेकः श्रीरामेछछक्षिता रामामात्येनेति वदता वेङ्कटमखिना ते मेलान्तरेषु विन्यस्ताः अपरो दोषः नादरामक्रियामेले राममात्येन साधारणगाधार उक्तः । तदन्तरगन्धार एवेति षड्जस्वरस्य पुरतः चत्वारः स्युः धरा यथा। वेङ्कटमखी । हेजुज़िमेले राभामान्येन कॉकद्विनिषाद् चतः पद्मस्यापि पुरतः चत्वारः युः स्वरास्तथा । शुद्धनिषाद एव गायकैः प्रयुक्त इति वेङ्कटमखी । राममित्येन घेवताख्या निषादाख्याः प्रथमाद्यास्तु धैवताः। काम्भोजीमेले काकलिनिषाद उक्तः । तत्र केशिक एवेति वेङ्कट द्वितीयाथ निषादाः स्युः सुखार्यादिषु तु त्रिषु । मखी। वीणारवस्यकारादिभिः काम्भोज़ीरागलक्षणे काकलि निषाद एवोक्तः । रघुनाथवेङ्कटमखितुञ्जाः काम्भोजरागे रागेष्वथ धनी शुक्रे द्वितीयं सु धनी इंगे। कैशिकीनिषादमेववदन्। सहचिन्तामणें सीतसम्प्रदायः पद्मश्रुतिधैवतस्य कैशिक्याद्यनिषादकः । प्रदर्शिन्यां च काकलिनिषाद एवोक्तः । केदारगैौलसार सारङ्गनाटयोः तृतीये षट्च्छतिस्थस्य ककल्याख्यनिषादकः। उक्षणसामान्यविषये आन्ध्रभाषायां रागतालचिन्तामणे त्रयोः त्रिष्वेषु युगलेष्वन्यतरसङ्काश्वमीरितम् ॥ श्रुतिस्वरविन्यासे सादृश्यं यद्यप्यस्ति, स्वरलेपग्रहांशन्यास धेट्टत्वापत्षविषयेषु सर्वथा तैौ मित्रावेवेत्युक्तम् । अपि च स्वरेषु द्वादशस्येषु तत्तद्रागोषयोगतः विंशतिमेहेषु पञ्चदशैव आहार, सिष्ठः पञ्चमेलाः कारणान्तरेण सत्तंस्वरसमूहात्मा मेल इत्येवमीरितः सामान्यतः स्पिता इति तत्रैवो