पृष्ठम्:भरतकोशः-२.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेगमः ५०९ मेलरागक्रमः-(विट्ठलेतः कूटेनैकेन संबन यल्पे वाथपण्डकम्। विद्रलस्य सङ्गीतरत्नाकरनाम्नि मन्ये एकदेशभागे चऽधः। तत्रापि अभ्यस्यते चेडुलस्त श्लपक्षे भवेत् ।। अन्थपाता बहवो दृश्यन्ते। लब्धपत्रेषु द्धमेलवीण त्रिविधा अस्यावसाने कर्तव्यः छण्ढणो वाथवेदिभिः । लक्षिता । मध्यमेनवीण एकभेदा च । अनन्तरं मेलसंस्या एवतु व्यवहारे सुखे तदूझ मेछावनीविदुः । गणिता । तत्र विकृतस्वराणां संयोगान्नमतिमेलस्संभ बन्त तिरिकित्यक्षरासिः दीपिरित्युर्यते बुधैः। यथा-शुद्धानां भेदः एकः रंपराणां द्विविकारे जाते सति रुद्रभेदाः त्रयाणां विकारे जाते पञ्चत्रिंशत् । त्रिधिकारे द्वात्रिंशत्। करटा टीपीति । करटायाः टिरिकीति पाट भुज्यते । चतुर्विंकारे दशप्रभेदाः। पञ्चवराणां विकृतानामेको भेदः।। उदाहरणं रत्नाकरे द्रष्टव्यम्। आहत्य नवतिभेदा मेला इति कथ्यन्ते । तेष्वेकोनविंशतिमेलाः र प्रधानतमः । यथाह - मेलेषु सर्वेष्विह बर्णितेषु प्रख्यातरागोद्घनैकहेतून् ।। प्रोक्तो मेलापरूस्तीरुद्राद्दक्षुबमेलनान्। मेलनिदानीं कतिचिद्भणामः पूर्वोक्तलक्ष्मान्वितवणिकयाम् । कृताश्चमेळ्तु मुखारिकायास्ततो भवेन्मालवगौडमेलः मेलाषके द्वैिधेव स्यादुद्धृधुबमेलनात् । आभोगभुवयोश्चैव मेलनादपरो भवेत् । श्रीरागमेलस्तदनन्तरं स्यात् स्याच्छुद्धसट्टायफस्य मेळः। देशाक्षिकाया अपि मेलकः स्यात्कर्णाटगौडस्य भवेत्समेतः । -वाथप्रसन्यः केदारगौलस्य भवेत्तु मेरो हेजुलिमेलोऽपि हमीरमेलः एकावल्यां हते माने नर्तनारम्भगोचरे । कामोदरागाभिधकस्य भेल ततस्तु तोड्याद्यरागमेलः। सः च आभीरकाराणगतश्व मेले मेले भवेच्छुद्धवराटिकाख्यः। स्याच्छुद्धरामयमेिघस मेरो दैवक्रियायाश्च भवेतु मेरुः। अभ्यस्तो वाद्यखण्डेऽल्पः कूदेनैकेन निर्मितः । तीमिति कुण्डणन्तः स्मृतो मेछापको बुधैः। सारङ्गमेळरतदनन्तरं स्यात्कल्याणमेलोऽपि ततःपरं तु । हिन्दोलरगस्य भवेत्तु मेलो स्यान्नादरामत्थमिधस्य मेळः। विद्यावन्तः स्वसमये आहुर्मेछापनी मिमाम्। इतीरितास्ते नवचन्द्रसंख्या एवं परांस्तान्कलयन्तु तत्राः॥ वर्णानां विरिकील्येषामावूलिपिरुच्यते अस्मिन्श्रन्थे काकालिनिषादस्य व्युषङ्ज इति अन्तरगान्ध- । रस्य ब्धुमध्यम इति च नाम विहितम् । रसकैौमुधां विठलः । मे:--हस्तः श्रीकण्ठेन स्मृत इति हेतोः विठः श्रीकण्ठाभ्रचीनः । भिकाङ्क्षशिष्टाश्चापि श्रसारिताः जने कनिष्ठतर्जन्ये मेघइस्त इतीरितः ॥ मेलः-(नृते) अधोमुखः पार्श्वभागे मेषार्थं विनियुज्यते मृदङ्गपाटी गानं करदाश्रुतितन्त्रिकम् । अप्रैवोद्दनभावे च भावशानुसारतः । धनं पात्रनटैर्मुकं मछमित्यभिधीयते । ८५ गान्धारों मेषपर्यायशब्दैरुच्यते । सन्दंशो नाभिदेशे तु विस्तृत मेलनाभिधैः । नाभिस्थाने स्वसृ इतो नाभिस्थलनिरूपणे। वक्षस्थले त्वसै इस मनश्चञ्चल्यदर्शने ॥ विगायक मेलापक-वाद्यप्रबन्धः कोहळा करल टीपी कडितैर्वादनैस्सह । धृतैकतली तालेन आरम्भे नर्तनस्य तु। करो भजामुखाभिख्ये मेषराशौ प्रयुज्यते । . काळश्चापि विज्ञेयो मेषराशौ गुरोर्मते ॥ मैत्रा-अतिः अध्यमस्य चतुर्थं श्रुतिः वर्