पृष्ठम्:भरतकोशः-२.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैधरब्जिका ५०४ सेधरञ्जिका-रागः अयं रागः कर्णाटबङ्गालपूछविकानामभ्यां प्रपञ्चितमन्यत्र । मेचकौली-मेल्लागः मायामलवर्गालमेलयः { आ } स रि ग प ध नि स (प्रव) स नि ध प म ग रिं स मेघश्ची-हस्तः मेषररूयां ताम्रचूडः इ:ि मेचकल्याणी-मेलकर्ता रागः स रि ग ० ० म प + ध % नि स मेघरजी--(वणी) रागः नाटीलक्षणसंयुक्ता स्थस्थाने च प्रकम्पिता मेघरीति विख्याता त्रावणी कयिता बुधैः ॥ रसुन्: मेदिनी पन्थाम् षडङ्गयु खलु मेदिनी स्यात् । इयं श्रुतिरिति धइङ्गतयान्यैरुच्यते। मेधा--आकृते मासत्रावृतम् चतुर्नीलिकाः पन्न ग्रः । मेघजीरागध्यानम् श्रुते। दधाना बचकर्णिकारं कटिस्फुरत्केसरपुष्पकाञ्चिः अध्यापयन्ती स्वकरस्थशरी श्रीरामरामेति च मेघरी ॥ संगीतसरणिः मेरुकूतिः-क्रियाङ्गरागः अड्वशमद्दणन्यासा ठूवतर्षभवर्जिता। शुद्भैरवजा धीरैर्वनं सकृतिः स्मृता ।। रागान्नो मेषरागस्यात् दैवतैः परिपूरितः । मेरुनन्दनः-मेल: (नासिकभूषणमेलजन्यः) मद्गः ( आ } स ग रि ग म प नि ध स मेघरागध्यानम् (अब ) स नि ध म रि ग म र स पर्युद्धे प्रियया सार्धमासीनश्चोपवीणयन्। पीताम्बरसुभूषाढयो मेषरागो घनादितः॥ अयं संपूर्णः संगीतधरणिः मेलनं विना मेलजन्यं ज्ञातुं न शक्यते । नीलोत्पलाभवपुरिन्दुसमानन्चेलः तस्मात्तन्मेळबोधार्थं तत्स्वरूपं निरूप्यते । पीताम्बरस्तृषितचातकयाच्यमानः । षड्ज अधस्तदुपरि चैस्वरः क्रमशः स्वराः । पीयूषमन्दहसित घनमध्यवर्ती ऋषभाख्यानकश्चापि गाघािरख्यानकश्च ते । बीरेषु राजति युवा किछ सेघरागः ॥ आद्यस्तत्र न गान्धारः चतुर्थऋषभो न हि । दामोदरः ऋषभाषि गान्धारे द्वितीयकतृतीयके । मेघबराली-मेल्लागः (मायामाळवगौलमेलबन्धः) प्रथमादित्रयं यन्न भवेइथभसंज्ञिकम् । द्वितीयादिनर्थं चान्न भवेद्भन्धारसंज्ञितम्। ( आ ) स रि' म प ध नि स (अब) स नि ध नि ! स रि म में रि ग स . नन्वेवं षड्जोपरि विद्यमानेषु चतुर्थी स्वरेषु प्रथमः पक्ष स एव न गान्धारः । चतुर्थेषु न गन्धारः। ने ऋषभः। मध्यगतौ द्वृषभं गान्धारावपि भवतः इति यदुक्तं तत्र सङ्गच्छेत्। मेघवरणःदेतालः प्रथमस्यर्षभत्वसंभवेऽपि चतुर्थस्यं गान्धारत्वसंभवेऽपि मध्य- मेघाघरणताले तु नवद्रdगुरुप्लुतौ गतयोः द्वयोः स्वरयोः ऋषभत्वगन्धारत्वे विरुद्धधर्मा एकैकस्य छक्ष्मणः न संभवतः। विरुद्धधर्मयोः एकत्र समावेशायोगात्-इवि ।