पृष्ठम्:भरतकोशः-२.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मृछ र: भूतं- मोइसमुराङ्काययो–इति मूर्छनशब्दस्य व्युर्बलः। त्रिग्राममूर्छना नामनि ग्रन्थान्तरे । मूछते येन रागो हि मूर्छनंदर्भिसंज्ञिता ललिता, मध्यम, चित्र, रोहिणी च मतङ्गजा। स्रोहणावरोहक्रमेण खरसप्तकम् मूर्छनाशब्दवाच्यें हि विज्ञेयं तद्विचक्षणैः। सौवीर वर्णिमध्या च घड्जमध्या च पञ्चमी । मत्सरी मृदुमध्या च शुद्धा दैत्र कछावती । आरोहणावरोहेण अमेण स्वश्सप्तम तीव्रा रौद्री तथा ब्राही वैष्णवी खेचरी वरा। नादवती विशाला च त्रिषु ग्रामेषु मूर्छनाः। रागादौ मूर्छनाव मूर्छना परिकीर्तिता। शृङ्गमणिसारः -:ीयायामुभयहन्तव्यः भयमासयोः मूर्छनाश्चतुर्दश ।। उद्वेष्टपरिवर्ताभ्यां करेंभ्राग्रति दक्षिणे। आरोहो यः स्वराणां स्यादवरोहोऽप्यनुक्रमात्। स्वस्थाने हतं तन्त्र्यं कम्पिता यत्न झर्षति । समासयो युरस्य भेदाश्चतुर्देश कम्रिका मूर्छनासज्ञः करोऽसौ कीर्जिन बुद्धेः । घी तूतरमन्द्रादौ रजनी चोत्तराय । चतुर्थी शुद्धषड्ज़ख्या पञ्चमी मत्सरीकृता । -वादनम् (उभ्यहन्याधारः अश्वक्रान्ताभिध? घी सप्तमी चाभिरुद्गता है। वहृष्टपरिबर्ताभ्यां तत्र्य अस्त दक्षिणे । सौवीरा हरिणश्वा स्यात् स्यात्कलोपनताऽपि च। क्षराने दूतं कन्नासारणं मूर्छनां मंता। शुद्धमध्या ततो मार्गा पौरीं दृष्टथका तथा। सनौता मूर्छनाः प्रोक्ताः मध्यमप्रमजाः क्रमात् । मत्तकोकिळवीणाय तन्त्र्यो यास्ताख्नुक्रमात्। नन्दी विशाळा सुमुखी चित्रा चित्रवती सुख। स्वरः षड्ज़यस्सप्त सप्तभूवातिथास्थिता । बला या च विज्ञेया देवानां सप्तमूर्धनः । मध्यषड्जकसमेन मूर्छनरथतंऽश्रमे। आप्यायमी विश्वभृता चन्द्रा हेमा कपर्दिनी । षङ्जस्थानस्थितैन्यचेः यद्वां षड्ज्ञादधःस्थैितैः। मैत्री बर्हपती चैव पितृणां सप्तमूर्छनाः । आरभ्यन्ते रजन्याद्याः षट् षड्जग्राममूर्छनाः ।। षड्जेतूत्तरमन्द्रा स्यात् ऋषभे चामिर्द्रता अश्वकान्ता तु गान्धारे तृतीया मूर्छना स्मृता मध्यस्थमध्यमेनाधा सध्यमग्राममूर्छना। मध्यसे खलु सौवीरा हृष्टबुक पवसे स्वरे । मध्यभस्थानगैर्गायैः अथवा स्याद्धस्स्थितैः ॥ धैवते चापि विज्ञेथ मूर्छना। तूत्तरायता। जायन्ते मध्यमग्राम्याः हरिणाश्वदिमूर्छनाः निषादद्रजनीं विद्यात् ऋषीणां सप्तमूर्छनाः । आरम्भकरोपन्यस्खरे कुयरसमापनम्। इदं भरतस्य न सम्मतम् षड्जमध्यमयोः स्थाने न्याद्या गाद्या यथाक्रमात् । तदूर्वं सारयेत् षड्जमध्यमादीन् खान् सुधीः । मछायाभिधायी यो मूर्द्धञ्चतुस्ततो ल्युट । करणार्थं मूर्चेनेति पदमत्र समुच्छूये ॥ मूर्छनातनभेदः एकद्वित्ररोपेन पाडवौडवितीकृताः प्रामप्रोक्ताः स्वरा थल मूळमायान्ति हेलया। तांनाः स्युर्भूर्छनाशुद्धः प्रामद्वयमुपाश्रिताः । विज्ञेया मूर्छना सा कृ त्रिसप्तशुषिता बुधैः । तानादीन् षडयन्तीति संशः षट् षाडवा यतः। बादिमत्तगङ्श षाडवेभ्यः समुत्पन्नास्तानाद्यादषाडवास्ततः ।।