पृष्ठम्:भरतकोशः-२.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०२ उडुबो बान्ति गच्छन्ति तस्मिस्तदुडुवं नभः। मृछत्रुसर्या भूतसंख्याहितं निष्ठा भूतायां पञ्चमं हि तत्। स्वरौ यावतिथौ स्यातां प्रामयोः षड्जमध्ययोः औऽवी पसंख्या सा येषां तेवौघंवाः स्मृताः। मूर्छना तावतिथ्येव तद्रामावत एव ते । तस्मात्पञ्चस्वरात्मानस्तानाद्य औडुबः स्मृतः । मूर्तिवसन्तः–मेछागः शुसप्रियमेलजन्यः) ननु मूर्छनातानयोः को भेदः । उच्यते । मूर्छनातानयोः अणुत्वा (आ) स रि ग म प ध नि स न्तरत्वमिति विशाखिलः । एतच्चासङ्गतम्। भरतस्य सङ्कहश्लोके (अव) स नि ध प म ग म र स . मूर्छनातानयोर्मेदस्य प्रतिपादितवान् । कथम्। मूर्छनाह मेण तानवरोहक्रमेण भवतीति भेदः। मूलाभनयः अर्धपताकहस्तयोरङ्गल्योश्चलनेन कर्तव्यः । मतङ्गः सप्तखरमूर्छना, द्वादशखरमूर्छना चेति द्विविधा मूर्छना सप्तस्वरमूर्छना चतुर्विधा, पूर्णा, षाडवा, औडुविता, साधारण- मूलाहस्तः चेति । तत्र सप्तभिः खरैः या गीयते सा पूर्णा। षभिः स्वरैः (मूलङ्कशवत्) या गीयते सा षाडवा। पञ्चभिः स्वरैः या गीयते सा औडविता । पूर्वोक्तध्रपताके तु तर्जनीर्मध्यमापि च । काकल्यैरन्तंरस्वरैः या गीयते सा साधारण । फणिषद्वक्रिता अरे मूळायेंस प्रयुज्यते । मतङः

  • क्षः

मूछनावा तत्क्ष येनैव स्वरेणछायः (प्रबन्वे उदाहः) प्रवर्तते तेनैव स्खरेण पादाङ्गुलीभिराक्रम्य भुवसुरथाय जानुनी यदा समाप्तिरपि भवति तदा मूर्छना जायते । यथा-षड्जं मुहुर्मुहुरसन्निपाल्य गर्भखिन्नमृगीव चेत् ।। ग्रामे प्रथमायां भूर्छनायां सरिगमपधनिसेति स्वरसन्निवेशे सति | साळस्थगमनोपेता मृगशीर्षकरान्विता। षड्जो मूर्छति । तथा च सौवीरायां द्राहसमाप्तौ मध्यमस्वर योगातू मपधनिसरगमेति स्वरसन्निवेशे सति सौवीराख्या प्रथमा नर्तकी गुरुमानेन हरिणप्लुतयाप्लुतिम् । विदध्याद्विविधां यत्र कलासौऽसौ मृगादिगः । सालयगमनेति छस्याद्धे नृयन्तीत्यर्थः। दक्षिणे मृगशीर्षाङ्गोऽप्यस्य कोणेऽपरः करः अर्धचन्द्राकृतितिर्यक् मृगचन्द्रकरो मतः। चमूरौ मृगचन्द्रोऽथं प्रयोऽयस्तु गुरोर्मते । मूर्छनाश्रुतिनामानि-(म्तान्तरे) नान्दी विशाल सुसुखी विचित्रा संभवस्तदा। षी मतो मुनीन्द्रेण भरतेन शिवेन च । चित्ता घना वलनि का निवेशा सञ्जायतेऽसौ वृषभस्तथब स्वरोऽत्र मांला सरसानिवेशाद्रन्धारनामा कथितः पुंथिव्याम् ॥ मातङ्गी मगधी मैत्री शिवा ज्ञातस्तु मध्यमः कल कलभवा मद्रा शङ्करव्यास्तु पक्षसः । बाळाभूतारसानां तु संयोगाद्धेषतस्वर। जपामधुकरीभ्यां तु निषादः परिकीर्तितः। एवं वराः संमूर्छितो यत्र रागतां प्रतिपद्यते । मृगचपला–धुववृतम् (दशाक्षरम्) आद्यचतुर्थाविह निधनः पलम एवं यदि च गुरुः । पक्तिविधाने परिपठिता सा खलु नाम्ना भृगचपल । चतुर्थे पङ्कमधौ च लघवो गुरुरन्ततः शेषाश्च षट् द्रता शेथा युग्मैौजा मृगचापळा ॥