पृष्ठम्:भरतकोशः-२.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कवतिके ५० ० ध्यायनः कुन्तनिर्कोिशदण्डादिभहे विविधयोधने। मूरूगण्ड-कडभुजङ्ग धावने प्राछखाङ्गो मलयुद्धे करद्भयम्। पथ्यधिकशतणूनां कुर्यात्पिण्डस्य लेखनम्। सुटैरूर्बकुतोऽङ्गुष्ठः शिखरः सम्प्रयुज्यते । अधश्चोर्वं पिण्डके च वामदक्षिणभागतः । शीः वमेऽतीतलधोरूर्वं तिमात्रो धृवतालकः । मुष्टिकखतिकैौ–नृतहस्तौ त्रयोदशमिता संख्या त्रिमात्रस्य भवेद्ध्रुवम् ।। करणेन्नपवेष्टने स्यादेकः कुलितो यदा। रतितालस्सहातीतश्चत्वारिंशद्धसन्मितः। तदान्योऽप्यर्चितो भूत्वोद्वेष्टितेन बहुक्रमात् । सूडादि सप्ततालानां दक्षिणे रूधमीदृशम् । स्वस्तिकं खंदकास्य चेन्मुष्टिकवतिकीौ मतौ । त्रिवारं ध्रुवतळः स्याद्विधा भवति मण्ठकः । यत्परंपरया मुझेर्जातौ तौं मुनिना ततः। द्विवारं रूपकं पद्मज्झ पातालं द्विधा भवेत् । तथोक्ते मुष्टिशिखरकपिथकटकेष्वपि । त्रिधा तृतीयतालः स्याद्धुताल्येकधा भवेत् । स्यातामन्यतमावेतावित्याशयवतामुना । सप्तधात्वेकताली स्यादेषा मानुमितिर्भवेत्। एकः स्यात्कुचितो भुष्टिः खटकास्योऽञ्चितः परः । पञ्चत्रिंशलयोरूर्वमक्षयमुदीरितम् इति कीर्तिधरः प्राह भुट्टिकवस्तिक करें। चत्वारिंशलघूनां च वामस्था वा मितिः कृता ॥ यं च कल्पितम् । - न्यूनं सप्तदशानां तत्र तेषां नियोजना । ध्रुबस्रयेण चतुष्कं तथैव मष्ठकद्वये । मुष्टिमुकुल-हतः रूपकद्वितये द्वन्द्वं तथैव झम्पकद्वये। पूर्वोकमुष्टिहते तु मध्यमाङ्गुष्ठयोजितम् । तृतीये त्रितयं प्रोक्तमेवै स्थष्टतलके । नान्नायं मुष्टिमुकुलः कप्यर्थे च निरूपितः । सनैकतायामन्ते चाधिकमेकं भवेद्ध्रुवम् । एवं कृते त्वनां च पिण्डे भवति साम्यता । मुष्टिमुदाहस्तः मूरूगण्डस्तदा बाड तालतैः प्रतिपादितः । वामो मुष्टिः दक्षिणो मुद्रामणिबन्धेन मिश्रितः। मुद्रिकोऽधोमुखो मुष्टिमुंद्राइतोऽयमीरितः ॥ मुष्टिमुद्राकरपि चमर्या संप्रयोजयेत् मूरू-देशीनृत्ताङ्गम् आरशेखरः । हृद्ये वामशिखरं स्थाप्य सञ्जयपताककम्। दक्षपार्श्व प्रसाद्याथ दक्षिणावर्ततस्ततः। पूर्वोक्तमुष्टिद्दते कनिष्टान्नष्टप्रसारितः भ्रमरीमाचरेत्पश्चदेकपादोपरि स्थितः। नीभूत्वा त्रिपताकं पुरतश्च प्रसारयेत् । नाम्ना मुष्टिमृगो ह्स्तः कृष्णसारे प्रयुज्यते । ऋवि वर्म च शिखरं न्यस्य स्कन्धानत शिरः। वठनद्वितयं कुर्यादन्ते स्याच्च तकारणम् । मूलक्षणमित्युक्तं सीतलैः पुरातनैः ध्याद्युतिक्रियथा मुष्टिं कृता चेद्वामयेन्मुहुः सव्यापसव्यतो मुष्टिंवर्तना सद्भिरीरिता । ना किञ्चिद्विस्तृतमुष्टितु सुष्टयर्ध इति कथ्यते। पुरोभागे तु सुष्टबुद्धेः पादgष्टनिरूपणे । जिग्यः श्रुतेर्मार्दवमेव स्यान्मूर्छनेत्याह तुम्बुरुः गायतां शृण्वतां चापि भवेद्रागाभृते हृदे । मनसो मननं यत्स्यान्मूर्छनेत्याह कोहलः ।