पृष्ठम्:भरतकोशः-२.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रंप्रदायम् ४९९ अधस्तत्र त्रयेका द्वितीये मण्डलभूमः । विरोडितो यश्च पश्वादुभौ हस्त कदिस्थितौ। अन्योन्याभिमु न अन्न तदा मुरजकी । क्षुरप्रेक्षधम् पुरा मुरासुरं भित्वा भगवान्देवकीसुतः। तस्कळेबरमाय मर्दॐ कृतवान् भुवि । पिनद्धं चमेण तस्य प्रसिद्धेढबन्धनम् । कण्ठध्नश्च तस्यैव तेनासौं गुरजो भवेत् ॥ मुरजं तं समादाय दत्तवान्नन्दिने हरिः। मुरजस्य ततो लोके देवता नन्दिकेश्वरः । नन्दिकेशं समाराध्य मुरी वादयेद्धः। मुरजानां प्रभेदाः स्युरङ्कयाकिङ्गथोर्वगत्रयः । झ यत्रमध्यस्ततोर्वेगः आलिङ्गधश्चैव गोपुच्छः मध्यदक्षिणामगः ॥ हरीतक्रीसमं रूपं अदं चैव प्रकीर्तितम्। अङ्गुष्ठाङ्गलमानेन मृययः पञ्चाशदङ्गुलम् । क्षयोदशङ्गलेवामे मुखे स्याद्द्वादशाङ्गलः दक्षिणे तु मुखे धीरैर्मदलः परिकीर्तितः। सुरजोऽष्टाङ्गुलों बामे दक्षे समये मुखे । अङ्कयोर्घकालिङ्गथभेदात्सदृशः परिकीर्तितः । शुर्जाउस्वरम्--चालकः दक्षिणो यत्र विदिशि बामदक्षिणपार्श्वयोः । मन्थराकारवलनं पर्यायेण विधाय च । ततो वामोंऽसपर्यन्तै समुदत्य ततो द्रतम् । स्वपार्श्व प्रसृतस्सदा विलुटेचळदळुलि अन्यःझरो नाभिदेशे तिरधीनो ठेद्यदि । मुरजाडम्बरं नामक्छको भुनिभिः स्मृतः। दीर्थ स्यान्मध्यमं स्थूलं तावदङ्गुलबर्तुलम् । उभयोरप्रयोश्चापि द्वादशाङ्ग्यवर्तुलम् । चतुरळ्ळबिस्तारं कर्णिकामध्यतो भवेत्। कर्णिकाया बहिर्भागे वलयेन समावृतः मध्यतो प्रन्थिसंयुक्रे मृदङ्गं रचयेदुषः। देवता कर्णिकाद्वन्द्वे सुर्याचन्द्रमसावुभौ। बलयद्वितयस्यापि परिवेषोऽधिदेवता । प्रन्थेस्तु विश्वकर्मा स्याद्गन्धर्वो वधंदेवताः । मणिचूडमणिश्रीवौ चर्मणोरधिदैवते । स्वस्थापि मर्दळस्थान या ररूजुर्मध्यमे स्थित ॥ तस्यास्तु वासुकिर्देवो मर्दलस्सर्वदैवतः। मुरली-सुषिरवाद्यम् इस्तद्वन्द्वधिकायाम बंदते (१)भ्रधारिणी। चतुर्भितारसुषिरैः संयुता मुरी मता ॥ स्वी जायते हस्तद्वयाभ्यधिकसम्मितः। काररन्ज़ेणैकेन चतुर्भिः स्वररन्ध्रकैः । मुरली, सुरुळी, स्त्री एते पर्याया दृश्यन्ते । मुरसुषधिषसा च श्लक्ष्णसुकुमारण्यां सृदि प्ररोइतीति । सूपि “आदषु केषुचित् सुरुीत्यपि दृश्यते। मुळ ततो जातो भुजाःमृदङ्गय इत्यर्थः ।। अमिनः मुखताररन्ध्रान्तरालं विंशत्यङ्गुलमितं चेत् सुमुरलीवंशः । मुशम्दो बृहद्वाची (जशब्दे) मध्यभचक। यन्मध्येनोरुण जातः तस्मान्मुरज उच्यते ॥ सष्ये चतस्रो नर्तक्यः तिस्रस्तिस्रश्च कोणगाः। नृत्तं कुर्वन्ति यत्रासौ मुण्डीबन्ध इच्यते । मन्युः सुरजकर्तरी-चालकः असावधिस्तनको झन्व सुषद्वलवृत्तिः ततो वक्षस्थप्राप्तौ मुहुर्निक्षिप्य पार्श्वतः । छुटैः-हस्तः वळसष्यंधितैलंगैरल्यप्रैरगोपितैः। निपीड्य मध्यमां तिष्ठयूथो मुष्टिरिष्यते॥