पृष्ठम्:भरतकोशः-२.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९८ नष्फळमानम् मुग्धापयौवना मूढा लविजितमन्मथा । मनोऽस्या मन्मथस्तोकमिति भांबविदो विदुः । सुद्रितमष्ठकः-देशीतालुः मचतुर्लघुनिःशब्दं भवेन्मुद्रितमण्ठके। ऽ ऽ ऽ ।। दामोदरः दुग्धा-नयन मुनयः सप्त। इह वंशे मुखताररन्ध्रयोरन्तराळस्याङ्लसप्त मुग्धा बाल्यविशेष..विलसद्भावान्तराख्या निगू कृत्वान्मुनिवंश इति प्रसिद्धिः। ढोद्यन्मन्मथविभ्रमा रतिविधौ मन्दाक्षमन्दोद्यमा। सुनेर्वशे दुण्डमानमङ्गलान्येकविंशतिः कान्ते सागसि विप्रियं प्रियमपि स्पष्टं ने संभाषते । सार्धानि यकिकाश्चाष्टलिक्षषट्कोनिताः पुनः। मुग्धा त्वेकविधैव सेयमुदिता मन्दप्रकोपाखा। 'नीच्छः सप्तावुळे मध्यदेश मुखतालाख्यरन्ध्रयोः । रन्ध्राष्टकान्तरं ज्ञेयं पृथगर्धालोन्मितम् । एकवीरावधिश्चोक्त ऊर्दवंशेषु सप्तसु ॥ सुडुपः प्रपदस्य स्यात्क्षम्पनं द्रतरासतः । लिक्षाश्चतस्रस्सार्धारस्युः यूकाषकेण संयुताः । अथवा पादाङ्गुलीपार्षिणका हुन् भुवि स्थाय यदा नटः सप्तान्तरालगं मानमुक्तं यवचतुष्टयी । करोति नर्तनं ताले 'द्वतीयख्ये यथोचितम् । सार्धसप्तकलिक्षा च यूकानामपि पञ्चकम् । पञ्चाङ्गलानि त्रियवीमानमेतत्समासतः तदा मुडुपमाख्यातं नटैः कर्मविचक्षणैः । प्रमाणं मुखरन्ध्रस्य शिरःप्रान्तस्य च स्मृतम् । अत्र द्वितीयःतालभेदः। वसुबंशत्रव्रापि मुनावपि मुनेर्मतात् ॥ इयं कल्लिनाथेन मधुपचरीति कथ्यते । देशीचारीष्वेव एताचार्योऽन्तर्भूताः योगाभ्यासजपादिषु मुनीनां निश्चलाङ्गवै मुनिस्तम्भः।

  • K;

क्री-१८५० कालः भरतसारसङ्गवदग्रन्थकर्ता। भुङ्कः--हस्तः मुष्टिहस्तरसविवरः कृतश्चेन्मुद्रः करः। मुद्रेष्वाणि भलाद्यायुधधारणकेषु च । विनियोगोऽस्य विख्यातः सर्वदा नटनप्रियः ॥ भुरजः--अवनद्धम् मुरी त्वङ्गुलैरेकविंशत्या प्रमितयतिम् । कुर्यादसनकाष्टस्य पृथुमन्तर्मनोहरम्। पिण्डमर्धाङ्गलं प्रोक्तमङ्गलानि चतुर्दश । निर्दिशेदस्य वामांशे दक्षिणस्ये त्रयोदश । प्रत्येकमास्ययोश्चर्म कार्यमेका झळाभिक्रम् । चत्वारिंशच्च रन्ध्रणमङ्गलव्यवधानतः ।। शुद्रिकाः पादभूषणम् पादतजनिमानेन कनकाञ्चननिर्मि ताः । स्थूलाक्षु ध्वनिसंयुक्ता यमला मुद्रकावराः ।। सोमेभरः कुर्यान्नोमूत्रबन्धे रन्ध्रनिक्षिप्तकर्कः। सुर्जे त्रिभिर्वत्रैस्तु बन्धयेत् मध्यमेतस्य । कुण्डलीद्वितयं प्रान्ते कृत्वा कच्छान्निबन्धयेत्। लेपयेद्दनद्वन्द्वं भक्तिमिश्रेण भस्मना ॥ टकरश्च धिकारश्च धोकाः पंधकारकः । नकारश्च सदोङ्कारः पटवणं मृदङ्गजाः । मुद्रितभट्टः -देशीताल गुरोर्लघुद्वयोश्चोत्रं चषारो लघघों यदि । शब्दहीनं प्रयुज्यन्ते स यन्मुद्रीमद्भकः ॥