पृष्ठम्:भरतकोशः-२.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८९ -ऽपाङ्गरा: मालवगौडः--रागः (वंशे बादनक्रमः। निषादं अंहमास्थाय प्राप्य तत्प्राक्तनं श्वरम् । तदुत्तरं स्वरं स्पृष्ट्वा तुरीयधरमेय च ।। द्वितीयान्स्वरान्पश्चाद्वरुद्ध प्रहे खरे! न्यासान्मालवगौडस्य स्थानं प्रथमं भवेत्। रागणैतस्य वंशेषु तृतीयो ग्रह इष्यते । अथं निपविनिर्मुक्तो मालयो गौल उक्थते। अयमिति द्राविडौलनिर्देशः । मालवगौलागध्यानम् इन्श्रान्तः तुरुष्कगौड इत्यस्य नामान्तरम् । आलिङ्गितौरगात्रः हेमकुरत्कुण्डलमण्डितास्य विराजते माळवगौलरागः | श्रीः -उपङ्गरागः (वीणय वादनक्रमः) अस्य रागस्य तुरुष्कगौडःमालबीति च नामान्तरे स्तः । मन्दं निषादसास्थाय स्थायिनं तत्परं ज्ञेवरम् । समुच्चार्यं व्रजेतस्म(तृतीयं च तुरीयकम् । ततः स्थायि तृतीयं च स्थायितुर्यं च संयुशन्। तस्मात्पञ्चावरुझाथ स्थायिनोऽधस्तुरीयकम् । स्थायिनोऽधस्तनं चैव स्थाथिनं तरपरं क्रमात् । उक्तृ स्थायि तुरीयं च ग्रहं प्राप्य च तत्परम् । प्रहे चेन्न्यस्यते स स्याद्भागो माळवगौडकः । पञ्चमोऽपि प्रहः कार्यः तस्य लक्ष्ये विचक्षणैः ॥ मालवदेश--रागः धगतारर्षभहीना स्यान्मालव वहुपङ्कमा टकसैन्धवमलद्वयपमैल्थप्रयोगसभा। भाळवाद्याहताविद्भिर्गान्धारेण समुत्कटा । निषादधैवतश्यक जाता मालववैशिकात् । मोङ्कः लवयश्श्चम-रागः मेलकर्ता शुद्धास्सखरिमपाः शुद्धो धःपतादिसमध्यमौ। सेलो मालवगौलस्य रागस्यापि तथा भवेत् । रागस्यान्मलयो गैडः निषादत्रयमण्डितः। रिपहीनः क्कचित्सायै रजनी तस्य मूर्छना ॥ श्रीकण्ठः अध्यमपञ्चमीजातौ भवेन्मालवपञ्चमः पमांशग्रहन्यासो मध्यमाश्रितमूर्छनः सावरोहिप्रसन्नन्तो गन्धरोऽल्पस्सकाकलिः। इत्येवं केहलः आह रागं सलवपङ्गमम् । पञ्चमीमध्यमोद्भूत..काकलिः पद्मांशग्रहन्यासो गेयो मालवपङ्गमः । षड्जादिधनुहरमेष सुमध्यपञ्च ब्रह्मवरुद्गजषङ्जमथावरोहे । तब्यक्रमो भवति मालवगौळरागे संपूर्णेनस बहुकल्पनया नु रागः । शुद्धसरी, साधारणो गः, शुद्धौ समौ, शुद्ध धः कलिनिः। षड्ज्ञांश पद्मन्यासा ससगान्धारकस्वरम् । अपभ्यासस्त्वृषभोऽहपीकृतगान्धारसप्तमीम्। शल्यश्रुङ्गारयोराह पन्नमीमष्यभोद्भवम् । सुरुमाळवभूपाळकीर्तिमाळव पञ्चमीम् । अथ मालवगौलेऽस्मिन् गौरीधरससूदवे । लझचे रिस्वरोद्वाहे नशेहे तु गह्वरः। आरोहे यदि गान्धारः पादिमन्तो विधीयते । पमाudgन्त । पञ्जमीमध्यमद्भवः द्विश्रुतिस्लरकाछस्यः होय माळवपञ्चमः । कश्यपः 62