पृष्ठम्:भरतकोशः-२.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८८ माल्नकैशिकरगध्यानम् मार्दलिकभेदाः मेलरागः वादको मुखरी चैव यथा प्रतिमुखर्यपि । रिधौ तु कोमलौ चैत्र गनी ही च मालवे । गीतानुग इति चतुर्विध मार्दलिको मतः । षड्जाबरोहण द्वहे सरी न्यासांशश्चैभिते । वेम। तृतीयप्रहरोत्तरे गेयः मालकंसः—मेलरागः भालवशंकः--रागः ( आ ) स रि ० ० ० ० ० ध ९० मि च कैशिकीतिसंभूतो भवेन्मालचकैशिकः । (अब) स नि ० ० घ प • भ ग० र ९ स षड्जग्रहशतारेषु धैवतान्तस्सकाकलिः।। षड्जादिमूर्छनो वर्णः तथारोही भवेदिह । मालती-धुववृत्तम् प्रसन्नमयोऽलङ्कार इति मालबकैशिकः ।। यदि खलु भवन्ति युग्मा जकारमालाखिकाः कृताः यावे लघुगणकृतस्तदादौ वदन्ति तां मालतीनाम्ना । अंशे म्यासे ग्रहे षङ्जो निषादर्षभसंयुतः । । आन्दोलितस्तु स्वस्थाने गान्धारे च सकम्पनः भुवा पादाक्षराणां तु गुरो स्थाने लघु न्यसेत् । ख्षुद्र्त मुरुश्चैते भेदाश्वचयुदद्वये । सप्तवरैश्च संपूर्ण मन्द्रतारोपशोभितः। रागोऽयं समभूपेन ख्यातो मालघकैशिकः ॥ विप्रळम्भे प्रयोकळ्या मध्यमाधमनायके । सोमेश्वरः भवेयं भाळती शेया रागे मालबकैशिके ।। संभोगे विप्रलम्भे च शृङ्गारे हास्यसंयुते । नान्यः मध्यमाख्ये स्वरे चैव सभ्यक् संवादिनि द्रते ॥ परहुणिणाद वॉआलेदाणि चप्पया सदगीयाणि विवादिरिषभे शेषस्वरेष्वेवानुवादिषु परप्त निनावाचालितानि षट्पदाशब्दगीतानि । मूछय शुद्धमध्यायां तानेऽस्मिन् राजसूयके ॥ भरतः मध्यरिश्रुतिसंयोगात् मदनैकाधिदैवतः। --प्राकृते मात्रावृतम् कैशिकीजातिसंभूतः षड्ज्ञन्यासांशसंयुतः। जायते चैबतरवल्पो रागो माळवकैशिकः । पद चतुर्मात्रिकाः पञ्चमात्रिक एकः गुरुश्च निरक्षा धैवतो दुर्बलो यत्र कैशिकीजातिसंयुतः ।। -षडक्षरवृत्तम् षड्ज्ञन्यासांशसंयुक्तो गेयो मालवकैशिकः नान्यः -रागः षङ्जग्रहांशकन्यासः संपूर्णः कैशिको मतः। मालतीरागध्यानम् मूर्छना प्रथम यत्र काकली वरमण्डितः । इयं मालसीत्यपि पठिता । इयं संपूर्ण कैशिकः-आलंबकैशिकः । अवधूतावुषयुग्मरम्या इतस्ततश्चरु विल्यन्ती । षड्जांशन्याससंयुक्त कैशिकीतिसंभवः कठफुरन्मौक्तिक चारुहारा दुर्जयो धैवतेन स्यात् रागो माळवकैशिकः। सा माळती सङ्कलिता विचित्रा । फांकली कलितो ज्ञेयो वीरो रौद्रेऽद्भुते रसे ॥ एतसरणिः मालवकैशिकरागध्यानम् मालवः--हस्तः आरक्तवर्णे धृतौरयष्टिः वीः सुधीरेषु कृतप्रचारः। मालदेऽपि सथा भूतः शिखराभिघइतकः। वीरैर्दूतो बैरिकपालमळामलीमस सालचकैशिकोऽयंम् ।।