पृष्ठम्:भरतकोशः-२.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुलवरगध्यानम् माक्श्रीः ४९० मात्रध्यानम् अयमेव मालवकौशिक शैत्यप्युच्यते नितग्विनीचुम्बितबतूपः मालबवेसरी या टक्करागसमुद्भवा। रिपहीना सगभन्दा सनिभ्यां बहुला तथा ।। शुकद्युतिः कुण्डलवान् प्रमत्तः। सङ्गीतशालां प्रविशत्रदोषे मालयश्रीः-रागः कैशिक्यो कैशिकः प्रोक्तो मालवाद्यस्तदुद्भवा। सालाधरां मलत्ररगरजः ॥ संगीतसरणिः समस्वरा तारमन्द्रा घडूजांशयसषड्जभाक् । मालवीस्सदा गेया रसे वीराद्भते तथा सुन्द्रीयुगञ्चालितहस्तं ममाळवीध रागाङ्गा पूर्णा सत्रयसंयुता । गाढचुम्बितनितम्बिनिवक्तुं भावयामि हृदि माळवराम् ।। भः मालववेसरा-रागः धपन्थासा च षड्ज्ञांश विफुरत्षड्जमध्यमा। परिहीन सप्तरिता ज्ञेया मालववेसरा । षड्जनिषाद.....सर्गेऽशम्यासेन टकरागभवा। पञ्चभरिषभविहीना...तदा मालवाख्यवेसरिका -(वंशे दनक्रमः) षड्ज स्थायिनमश्रित्य ममाहत्य ततो प्रहम् । रिमैौ क्रमात्समाहूय पसान्दोल्य प्रकम्पयेत् ।। द्विचारं पमगान् प्रोच्य ममान्दोग्य प्रकस्य च। लघूकृय ततः षड्जं कम्पयित्वा रिमौ स्वरौ ॥ षड्जगौ द्वित्रिरावर्यं स्थायिनि न्यस्यते यदा । तद् भवेतु प्रथमं स्थानं माळबश्रियः॥ पञ्च स्वरान् प्रयुज्याचं स्वस्थानोक्तप्रकारतः। वूचतं तु विलम्यवरोही चेद्भवधि क्रमात् । आग्धप्रयुज्य स्वस्थानं द्वितीयं गीतवेदिभिः। प्राग्वद्वितीयं संस्थानं धैवतान्तं विधाय च । भालम्वेसरी--रागः राजसूयकतानाढया शुद्धस्थमभूर्छना । वसन्तसमये गृथा शृङ्गारे सरदैवता ॥ प्रांशषड्ज्ञा च्युतथैवतध्वनिः दधत्यन्यासपदे बहुस्वनम् । सा पञ्चमोघकुतैिरछङ्कता ॥ कृतास्मनां मालघबेसरी स्मृता। निषादस्खरमान्दोल्य तमद्य ततः परम् । स्वस्थानस्य द्वितीयस्यावरोहश्च कृतो यदि । - । सुरगैर्मध्यमपत्रमजनितैर्युतमालवेसरिया तदा तृतीयं स्थानं कथितं सुगकोविदैः। रिखभापन्यासयुता धैबतरहिता तु हिन्दोला ॥ मध्यमं स्वरमादित्य कृत्वा द्विगुणषकम् । अश्मयः ऋषभं तत्परं चोक्तृ समेव पुनरेत्य च। vपन्यासा धवर्जिता निमाहत्य विलम्ख्याथ विधाय पुनरयमुम् । षड्दन्यासमह प्रोक्ता सदा मालववेसरी । स्वस्थानस्य तृतीयस्यावरोहः क्रियते यदा नान्यः , तदा चतुर्थ स्वस्थानं आविष्टं वेमभूभुजां ॥ कुरितैर्मध्यसंपन्नमजनितैर्युता तु मांलबबेसरी वंशे षड्जस्वरोऽन्यो वा ग्रहः स्यान्मुद्रितो मतः । रिषभापन्यासयुता कैशिकंजनिता च वैषतेन विना । तस्य स्वरस्य षड्ज़र्व कल्पयित्वा। मनीषया ॥ इतरेष स्वराणां तु विधाय लषभोदितम्। मालिबकैशिकोत्पक्षा मुख्या मालवेसरी योजयेदखिलं ढ़क्ष्ये इत्युक्तं वैभभूभुजा अर्धचता मपग्राच्या सरी तारे परी मृदू ॥ थपः