पृष्ठम्:भरतकोशः-२.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मलयमारुतं-मेलरागः (चक्रवाकमेलजन्यः) (आ) स रि ग प ध नि स . (अव) स नि ध प ग रेि स (आ) स रेि ग प म प ध नि स. (अव) स नि ध प म प ग रि स. मलयानिलः-देशीयल मलयानिलताले तु खण्डमिश्रौ लघू क्रमात्। मध्५मागामिके वक्रे तर्जनी च कनिष्ठिका । तयोरुपरि संस्थाप्यो मलयानिलहस्तकः । मलयानिलः पाश्र्वभागेो गवाक्षे मन्दभारुते । पाश्र्वभागे पाश्र्वमुखः प्रभातार्थे नियुज्यते । (आ) (अव) स रेि म प ध स. स ध प म ग र स , योज्यो मलहरी रागे ताले लाङ्गलहस्तकः । मलिनतु मनाक्श्यामो भवेद्भयजुगुप्सयोः। निर्वेदादिषु भावेषु प्रयोज्योऽसौ यथोचितम्। भध शरदम्बुदनिभदेहां सुरतरुमूले निवासिनीं शुद्धाम्। शिवपूजापरतन्त्रीं शरद्रविन्दां मलाहरी ध्याये ॥ गसागरः | मलिनं-दर्शनम् यदश्रुलुलितालोकं मलिनं तदुदाहृतम् । ४३६ मलिना-दृष्टि ईषद्स्पृष्टपक्ष्माग्र किञ्चिद्दतिारका। निर्वेदे चाथ वैवण्यें मलिनेयं प्रयुज्यते किञ्चित्कुछचत्पुटा लक्ष्याश्वावर्तितकनीनिका । प्रस्पन्दमानपक्ष्मामा मलिनन्ता च या भवेत्। सा दृष्टिर्मलिना प्रोक्ता वैवण्यें विकृते स्त्रियाः । विकृतं तदसंलोपत्रेिण समयेऽपि यत् । मठः-देशीतालः मलतालेऽब्धिलघवो विरामान्तं तत्रयम्। | | | ० ० ० (इतद्वयमिति पाठः स्यात्) मलतालेऽधिलघवो विरामांतद्रतद्वयी। लः दृचतुष्टयं ल: दचतुष्टयं लौ | ० ० ० ० | ० ० ० ० ! धैवतांशश्च तन्न्यासः षड्जपञ्चमवर्जि । ताडितोऽयं निजस्थाने भलारश्चौडवस्मृतः । लक्षणं िवनियोगं च भवेन्मलारिकासमम्। मलारस्य गनित्यागः पञ्चमस्फुरणं भवेत्। षड्जादिमूर्छनोपेतः षड्जलयसमन्वितः । गनिहीनोऽयं मलारो वर्षासु सुखदायकः । यतो वर्षासु गेयोऽयं मेघ इत्यपि कीर्तितः। अकालरागानेन जातदोषं हरत्ययम् । षड्जक्षय इति। ग्रहांशन्यासः षड्ज एव। सर्वदा गेय ॥ धैवतांशग्रहन्यासः षड्जगान्धारवर्जितः। ममन्द्रः पञ्चमाकम्पी मारीति च कथ्यते ॥ जगदेवः नान्यः