पृष्ठम्:भरतकोशः-२.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म-नृत्तम् स्थाने कुश्चितके वदन्ति विबुधास्वद्वैरुपाद्वैस्तथा प्रत्यङ्गः करवर्तनैश्ध करणैर्युक्त पोकेन च । दिक्चकाभिमुखं च नृत्यमसकृत्सव्यापसव्यै मुहुः आद्यन्ते भ्रमरीमरू निगदिता सङ्गीतसूर्योदये । मत्येतमः-मेलरागः (धीरशङ्कराभरणमेलजन्यः) (आ) स रि म ग म प नि स (अव) स नि ध प म ग रिस भदितः-पाद तिर्यञ्चलेन ऋाति भुवं यरसहेि मतिः । नाश्शे नृत्ते च योज्यते मर्दितः किङ्गिणविधौ। तिर्यक्तलेनाददाति भ्रामयंस्तु स मर्दितः। मर्दने पेषणे वासे योज्यौसावपसर्पणे ।। मर्मतालः-देशीताल रसौ नगौ मर्मताले मात्रा अत्र चतुर्दश। मर्माक्षरी-मेलरागः (सुवर्णाङ्गीमेलजन्यः) ( आ) स रि ग म प नि स (अव) स नि ध प म ग में रि स, मलकं तन्निगदितै मण्डले स्थानके स्थितः । हृदये न्यस्य शिखरौ पृष्ठ,नत्रं शिरो मुहुः । कम्पयेत्सौष्ठवेनैव नर्तको विमुखस्थितः। बद्धश्शुद्धादिभि: पाटैः कृतो वर्णसरेण वा । कापि वर्णोत्करैदीप्तः कलेितः कमपि कोमलैः । भूदुितलयः प्रान्ते लयः प्रोक्तो विलम्बितः विस्तृते.मलपः प्रेोक्तः प्रायशेो दीप्तन्र्तते । अशोकः सोमेश्वर ताल त

४७५ यत्रेोद्वाहः सकृद्भिर्वा ध्रुवकेंऽथ स बद्धे निरन्तरथतिं प्राहुल्दं मलयं परे । द्विवारमेकवारं वा यत्रेोट्टाहो विधीयते ध्रुवो नानाविधे यत्र अलपं च प्रचक्षते । उद्वाहेण सकृद्दिवां वाद्ये चाथ यश्च्छया । दें थों टंकार तीति व्यापकैरक्षरैर्युनम् । निरन्तरयतिप्रावो मुनयो मलपं ि विदुः। यव शुद्धादिभिर्वेद्धः स्वण्डो वर्णसरेण वा । विशालः स्याद्दतलय: पर्यन्ते तु विलम्बितः । यत्रोद्वाहः सकृद्दिर्वा ध्रुवकोऽथ सकृद्भवेत्। व्यापकाक्षरमिश्रेस्तथों टों दॉभिरक्षरैः । बद्धे निरन्तरयतिं प्राहुस्तै भल' परे । पाटैर्मलपाट: स्याद्वियमैर्मलपोपमः यः खण्डो विषमैः घाटैर्वाद्यते मलपोपमः। सोऽयं मलपपाटतु कथितो वाद्यकोविदैः। मलपं वादयित्वाऽथ तत्राङ्गं वाद्यते यदा । तदा तु मलपाङ्गाख्यः प्रबन्धः परिकीर्तितः । मलपंवादयित्वा तु तदङ्गं तु ततस्तथा । पुनर्मलपवादेन भलपाङ्गमुर्दीरितम् मलपाङ्गं तु मलपेनाङ्गेन मलपेन च । मल ६ सोमेश्वर