पृष्ठम्:भरतकोशः-२.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ अन्धालिका समुझत मन्त्रंथ निगद्यते । पञ्चमांशग्रह षङ्जमन्द्रा गान्धारवर्जिता । (वंशे सदनक्रमः ) धैवतं तु अहं कुरव। सङ्झ्य च प्रहम् । तस्मात्परं समुचर्यं पुनः स्थायिस्वरं व्रजेत् ॥ तस्मापरौ द्विरुच्चार्य समाहत्य प्रहस्त्रम्। प्रहपूर्वं द्वितीयं च क्रमेण प्रहे यदा न्यासो मल्हाररागस्य स्वस्थानं प्रथमं भवेत् । तस्य स्वरो द्वितीयस्तु वंशेषु स्थायितां गतः । एवंविधैश्च वद्री पद्धपद्मदुर्बला। संपूर्ण कम्पितश्चन गीक्रियते लक्षणान्विता । सोमेश्वरः गौमेलसमुद्भता मला निस्वरोज्झिता। रोहणं गईंना यक्षकन् धदिवसंभवा। इयं सर्वदा था । भ८९थानम् शल्यवदाताञ्जलिकं धानाः प्रलम्बकणेः कुमुदेन्दुवर्णः । कौपीनवासाः शुचिहरधारी मलररागः कथितस्तपस्वी । सञ्चारीति नामान्तरम् ।। -: अन्धालिकाऊँ मल्हारी मध्यमांशगृहान्विता। रिसन्द्रा च गशून्या च शृङ्गारे ताडितस्वरा । संगीतसरणिः मल्ला-सगः यस्मिन्पद्ममषजनिस्वनकथा नास्येव मन्द्रध्वनि गन्धाररस च सप्तमस्तु परितो यत्रास्ति तारध्वनिः। न्यासांशग्रहधैवतध्वनिधरं तं ब्रुवतीसग्भवं मल्लारं नृपमल्लमोहनमुरारातिर्वदत्युत्सुकः ॥ घडवः) पञ्चमांशग्रहन्यासा पनि मन्द्रमध्यमा। शृङ्गारे दुर्दिने गेया मल्लारी परिकीर्तिता ।। अयमेव माधवादिरुच्यत इति गोपगोविन्दटीकाका मूर्तिवर्णने माधवादिरित्यपि । मल्लरी सपहीना स्याद्द्दशान्यासधैवता । औडुवा पौरमीत्युक्का बर्षासु सुखदा सया।। बैगतांशग्रहन्यासः षड्जपञ्चमवर्जितः। निषादातारो गान्धारमन्द्रो मल्ह्मारकस्स्मृतः ।। रा मल्लरीरागध्यानम् मच्छरंका-रागः गौरीकुश कोकिलकण्ठनादा अन्धायाथ विभाषाया अर्जे मल्लार्काि स्मृता। गीतूच्छलेनात्मपतिं स्मरन्ती । पह्यंशग्रहन्यास ग्रहान्ता मन्द्रमध्यमा । आदाय वीणां मलिनं रुदन्ती ‘मारिका यौवनदूनचित्ता । मेघरागभार्या म्यासांशग्रहपञ्चमका च पसार च तारहीना च। गनिहीनापि समन्द्रा समशेषा भवति मस्लारी ॥ मल्लिकामोदः-देशीतालुः नान्याः छौद्वौ हुताश्च चत्वारे मल्लिकामोदसंहिते ।। तारहीना षड्जमन्द्रा पत्र्याप्तिर्गनिवर्जिता पञ्चमांशग्रहन्यासा मल्लरी सञ्स्वरा ।। पाषा धनि धनि प्रल महिधसन्तः-पेयागः (भाषामालनीलमेखलयः ) अस्याश्चषि विशेषेण यथोक्तेनोपलक्षितौ। (अ) स ग म प नि स पञ्चमोङ्कतसैन्धव्याविॉछापकरूपको । (अन) स नि ध प म ग र स 2 + ० ०