पृष्ठम्:भरतकोशः-२.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सल्यासहासं परिरभ्यकामा संचुम्बितास्या कमलायताक्षी सा मध्यमादिः कथिता मुनीन्द्रः । मध्यमध्यानम् मन्दारकुन्दकुमुदप्रतिरूपरूप मिन्दीवरायतविशालविलोलनेत्राम् चन्द्रावतंसपरिचुम्बितपादपद्मां तां मध्यमस्वरमयीमनिॐ नमामि । मध्यमावती-मेलरागः (श्रीरागमेलजोऽयं रागः) ततस्तु मध्यमावत्यां गान्धाराङ्कविवर्जनम् मेलरागः (खरहरयिामेलजन्य ( आ ) स रि म प नेि स (अव) स नेि प म रि स पूर्वोक्तमुष्टिहस्तस्यानामिकाडुष्टयोजनात् नाम्नाऽयं मध्यभुकुलो मार्जारे संप्रयुज्यते । मभ्यमोदीच्यवती जात मध्यभोदीच्यवा लक्ष्म ततः परमुदीर्यते । तांशः पञ्चमो नियं साप्तस्य च दृश्यते । गान्धारोदीच्यवा यत्स्यात् शिष्टमस्यास्तु लक्षणम् दामोदरः परमेश्वरः जगदकः ४६३ अंशः श्वरः पञ्चम एव तस्यां चचत्पुटस्तत्र चतुष्कलः स्यात्। रिलोपतष्षाडवमतवेट संपूर्णतायां पुनरंशभिन्नाः । अल्पे स्वरास्तत्र भवन्ति सर्वे निौ तदा पञ्चमधैवतौ च ।। स्वल्पा भवन्त्यन्न हि षाडवत्वे स्याद्वैवतत्यर्षभकस्य योगः । सा मध्यमग्रामभवा तु तस्यां सौवीरिका मूर्छनिका च भादिः । प्रेक्षणिके चतुर्थे गाने धुवाया विनियोजनं स्यात्। न्यान्मध्यमोन्यास इहाथ षड्जोऽपन्यासतां याति सधैवतश्च। गान्धारपञ्चमीभ्यां मध्यमया विरचिता सधैं पवन्म भेदेऽपन्यासकृते द्विधैव वा स्यात्प्रकीर्तिता सद्भिः। पूर्णे च मध्यमोदीच्यवेति जातिर्भवतीत्थम् । समादिष्टा तदा मध्यलुठिता नृत्तदिभिः । पादश्चेत्कुट्टितः पूर्वे पुरः षड्जान्निवेशित । मध्ये निवेशितश्चाथ पुनस्तत्रैव कुतिः। मध्यस्थापनकुद्रेति नदन्वथा प्रकीर्तिता ।। नान्यः इयं, छन्दोवती, रञ्जनः, मार्जन, रक्किॉ . रम्या, क्षेोभिणी | इति षट्सु श्रुतिपु वर्तते एतस्मिन् वयेो ट्टिकलषटपितापुत्रकताला: । तेष्वादिमे उत्तरे तिस्रः कलास्त्यजेत् । अन्ते सन्निपातः । शेषमालाग्निसामान्य लक्षणे द्रष्टव्यम् अथ मध्यभेलवीणा लक्ष्यत इतरत्र चतसृपूर्वासु मेढगतस्तन्त्रीषु ज्ञेया त्वाद्याऽनुमन्त्रपदा। मन्द्रसयुता द्वितीया तृतीयेिका मन्द्रपञ्चमां दधती । तुर्या समध्यषङ्जा तिस्रश्रुतयस्तु पार्श्वस्थाः । मन्द्रस मन्द्रपमध्यसयुक्ताः क्रमतः स्वरस्थितिस्सैव । सारीषड्जे तेषु प्रामाण्यं पूर्ववकिन्तु पूर्वदिति ! शुद्धमेलवीणालक्षणे। पञ्चमतन्त्रीजसरी तदप्रयोज्यौ पुनस्सतन्यायत् तत्संख्याश्च न सार्योऽतीता रागः परमते शिष्टाः ॥ मयुतान्यमते पञ्चमतन्त्रीषु पूर्ववच्छेषम् । त्याज्य मन्द्रसतन्त्र्याः शुद्धममृदुपा मतन्त्र्या यत् । पूर्वास्तिस्रस्तन्त्रीर्विनाऽव तन्त्र्यां तु मध्यषड्जस्य । त्रिस्थानस्वरसिद्धयै स्थाप्यन्ते सारिकाः कैश्चित् ।