पृष्ठम्:भरतकोशः-२.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अतिारपञ्चमादौ वामे पार्श्व शुतिस्तु भन्द्रसयुक्। दक्षिणपार्श्व सध्यसारसयुक्तेश्रुतीवारयाम् तन्यां मन्वत एकोऽतिारमपि कृत्रिमोक्तितः प्राच्याम् । किन्त्वतिीन्ने नादे न वरता रञ्जनाभावात् । सीमनाथः । ततः परं संप्रतिमध्यमेलवीणाव तस्यामुपरिस्थतन्त्रीः । प्राप्तारस्वरं प्रागनुमन्द्रषड्जै स्यात्पञ्चमोऽस्यामनुमन्द्रपूर्वः ॥ तन्त्री द्वितीया खलु याऽनुभन्द्रपूर्वेण युक्ता खलु पञ्चमेन । तस्यां िनवेश्यःखलु मद्रषड्जः तृतीयतन्त्र्यां वरमीरयामः। । तृतीयतन्त्री किल मन्द्रषड्जयुक्ता पुरा संप्रति तव तन्त्र्याम् । मन्द्रादिमः पञ्चम एव वेद्य: चतुर्थतन्त्र्यां स्वरमामनाम: ॥ तन्त्रीं तुमन्द्रादिमध्यमेन युक्ता तुरीया किल वाथ तस्याम्। मन्द्रादिषड्जो विनिवेशनीयः पाश्र्वस्थतन्त्रत्रितयं यदैव । ऊध्र्वस्थतन्त्रीत्रयतुल्यनादं तदा भवेन्मध्यममेलवीणा। मध्यमेलऽधुनोच्यते शुद्धमेलाख्यवीणा यामूध्र्वतन्त्रीचतुष्टये । युतानुमन्द्रपेनाद्या द्वितीया मन्द्रसेन च । तृतीथा मन्द्रपेनापि चतुर्थी मंद्रसेन च उपरिस्थितन्त्रीभिश्चतसृभिस्लमै ध्रुवम् अधोगतत्रितन्त्रीषु समाने श्रुतिता भवेत् । सरी शुद्धौ पतं व्युत्थौ प्रयोगे संभतौ न हि वीणावेदिभिरूद्दिष्टा सध्यमेलेयसीदृशी । अथोच्यते मध्यमेलवीणाया लक्षणं मया । तन्याद्या चानुभन्द्राख्यपञ्चमेन युता यदि द्वितीया मन्द्रषड्जेन तन्विका वेत्समन्विता । मन्द्रपञ्चमसंयुक्ता तृतीया यदि तन्खिका तुरीया मध्यषड्जेन तिन्त्रक चेत्समन्विता। तदा भवेन्मध्यमेलीणा पाइर्वे त्रितन्तिका । तिसृणां पाश्र्चतन्त्रीणां वक्ष्येऽथ स्वरयोजनम्। आद्या टीप्यभिधा तारषड्जतुल्यध्वनिर्भवेत् द्वितीया तन्त्रिका ज्ञेया मध्यपञ्चमसंमिता । तृतीया मध्यषड्जेन संमिता झलिकाभिधा । इत्येवं मध्यमेलाख्यवादित्रस्वरयोजना अथास्याः पर्वसंदेशं वक्ष्ये लक्ष्यैक संमतम्। मेरोः पुरस्तात्पर्वाणि षडस्यामपि विन्यसेत् तन्त्रीचतुष्टये चैवं प्रत्येकं षट्सु पर्वसु ४६८ ये स्वरास्संप्रसूते क्रमशास्तांन्प्रचक्ष्महे आद्या तन्यानुमन्द्राख्यपञ्चमाञ्चितया क्रमात्। शुद्धश्च दैवतः शुद्धो निषादश्च ततः परम् कैशिक्याख्यनिषादश्च काकल्याख्यनिषादकः। षड्जर्षभौच जायन्ते षट्सु पर्वसु षट्क्रमात्। तन्त्र्या द्वितीयया मन्द्रषड्जगर्जितया पुनः । शुद्धश्च रिषमश्शुद्धगांधाराख्यस्वरस्त साधारणाख्य गांधारो गान्धारोन्तरसंज्ञक ।। शुद्धमध्यमनामा च वराली मध्यमस्ततः। क्रमादमी षट्स्वरास्युः षट्सु तेष्वेव पर्वसु मंद्रपञ्चमशोभिल्या तन्ञ्या चाथ तृतीयया । शुद्धश्च धैवतशुद्धो िनषादश्च ततःपरम्। कैशिक्याख्यनिषादश्ध काकल्याख्यनिषादक । स्वराः षट्सु च पर्वसु तन्त्र्या तुरीयया मध्यषङ्जगर्जितथा पुन । शुद्धश्च रिषभः शुद्धगान्धाराख्यस्वरस्ततः ।। साधारणाख्यगान्धारो गान्धारोंऽतर संज्ञकः । शुद्धमध्यमनामा च वरालीमध्यमस्तत एते स्वराः प्रजायन्ते षट्सु तेष्वेव पर्वसु धराली मध्यमस्याग्रे त्रीणि पर्वाणि विन्यसेत॥ पर्चसु त्रिषु चैतेषु तन्त्र्या तावत्रीयया। क्रमेण संप्रसूयन्ये पधनीति त्रयस्वराः तदूर्ध सप्तपर्वाणि विनिवेश्यादितेष्वथ । आर्य तु दीर्घपर्व स्यात्प्रवाले तारषड्जकम्। रिगादिषट्स्वरोत्पत्यै हरवपर्वाणि षट् पुनः । पीठे संवेशनीयानेि तदग्रे पर्वसप्तमम् अतिसाराख्यषड्जस्य स्थितये विनिवेशयेत्। शद्वर्षभकरं इस्वं पर्वपीठे यथा भवेत। तथा प्रवाले पीठं च वैणिकैर्विनिवेश्यताम् मेरोः परसाद्यत्पर्व सप्तमं पञ्चमाभिधम्। अनेन सहजातानि पर्वाण्येकादंश क्रमात्। एतेषु तारष द्वे पर्वणी पञ्चमयोश्चत्वारि युध्रुवाणि हि । अन्यानि सप्त पर्वाणि तत्तद्रागानुसारतः ।। उत्पादोत्पाद्य वेश्यानि सकलस्वरसिद्धये । अस्या दीघाँणि पर्वाणि शङ्खस्वानि सप्त च ॥