पृष्ठम्:भरतकोशः-२.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मङ्गलकोश नागपाशो द्विद्विरुको द्वस्वरश्चान्तिमे यदि । गाने तदा मङ्गलेऽयं मतङ्गमुनिसम्भतम् ॥ यथा--सरिगमसरिगामसरि सरिगम् रिगमगरिगमपरिगरिः । ग म प इत्यादि । अवरोहणभप्यूयम्। उभावपि मङ्गल एव तालानुगतत्वेनालङ्कारत्वम् संगीतसरः गीतालङ्कारः (मठ्यभेदः) गुरुर्लधुद्वयं यत्र शृङ्गतालस्स कथ्यते । मङ्गलो मध्यकस्तेन रसे चाडुतसंशके । संगीतारः मङ्गलकोशः-मेलरागः धैवतोद्वाहधांशान्तो गौरीमेलसमुद्भवः। रागो मङ्गलकोशाख्यो धनी यत्र समन्वितौ। सर्वदा गेय मङ्गलकौशिकः-मलरागः (मायामालवगलमलजन्यः) (अ) स रेि ग म स म ग म प म ग म (अव) स नि ध प म ग रि स्र मज मङ्गलकौशिकारागध्यानम् अस्या मङ्गलकैशिकौ मङ्गलकौशिकीति च नामनीदृश्येते। कुसुमाञ्जलिना सम्यक् भसितां हरिसन्निधौ। नीलाङ्गीं वेतचेलां तां भजे मङ्गलकौशिकाम् । मङ्गलाचार-प्रबन्धः रेचितो यस्तु गचेन पधेनापि द्वयेन वा। स स्वरो मङ्गलाचारो निरसारुः कैशिकीयुतः । सुमङ्गल पदोपेतैः शुभैर्वाक्यैर्मनोरमैः। कैशिक्या बोट्टरागेण गेयं मङ्गलगीतकम् ॥ चतुष्षष्ठया विरचितो मध्ये मध्ये स्वराश्रितः झंपातालेन संयुक्तः कैशिकीरागभूषितः । एवं स्यान्मङ्गलाचारः । मङ्गलाभिनयः-देशीताल मङ्गलाभिनये गोलौ निःशब्दं च गुरुद्वयम्। । ' रागसागः ४५१ श्रीकण्ठः सोमेश्वरः मञ्जरी-मेलागः (खरहरप्रियामेलजन्यः) (आ) स रि ग म ध नि स (अव) स नि ध म ग रिस विस्तारतः स्याश्चतुरङ्गुष्ठोऽत्र मञ्जीरकस्तालसमानसंस्थः। कुरङ्गश्झेवितकोणकेन वामेन हस्तेन प वाद्यतेऽसौ । तलेनाङ्गलेिष्ठेन पठिंगना च क्रमान्महीम् एकोऽङ्किस्ताडयेदन्यं पादौ घातद्वयान्तरे । तलेन तद्धयेद्भमेिं निजं पार्श्व व्रजेद्यदि । राजवेश्याभुजङ्गेन प्रोक्तं मञ्जीरशिञ्जितम् ॥ रागः (सङ्कीर्ण:) संभूतेथै मञ्जुकल्याशिकाख्या । मञ्जुर्घोषा-मेलराग ीरागामेलसंभूता गास्वरेण विवर्जिता। मञ्जुधेोषा धपूर्वा स्यादारोहे त्यक्तनिस्वरा। सायं गेया मञ्जुलः–देशीतालः मञ्जुलः पूर्वलो गुरुः मठः-देशीताल मठे लधुद्वयै गश्च निःशब्दं लचतुष्टयम् । साचतुर्लघु निःशब्दम् यद्वा भाद्भावशब्दकौ ऽ । । ऽ + ऽ । ऽ गुरुर्लघु गुरुश्चात्र व्यवहारे तु दृश्यते मट्टिकायां विधातव्या गुरुबेिन्दुष्टताः क्रमात्। सासारी गामापा सीमराजः