पृष्ठम्:भरतकोशः-२.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्रमरिकामञ्जरी-मैलरागः (खरहरप्रियामेलजन्य (अव) ६ भ्रमरी-ध्रुवावृत्तम् लघुनी प्राग्गुरुणी द्वे प्रतिपादं भ्रमरी सा। उदा-वणहृथ्थी-(छाय) वक्तहस्ती । उत्तमौद्धतपाखाणां भ्रमरी टङ्कभाषया । स नि ध म ध म ग रिं स , ट्झरागस्य भाषारागेषु गीयते पुनःप्रसार्य च भान्यते चेद्भद्रतं गात्रं बहेिस्सा भ्रमरी भवेत् । अतिक्रान्तावदुद्यम्य चरणं कुञ्चिताकृतिम् वेिवर्तित्र्यस्रमूरुं च द्वितीयाङ्केस्तलेन तु । शरीरं भ्राम्यते वेगाद्यत्र सा भ्रभरी मता । भ्रमरीकर्तरी-चारी एक: पादस्समो यत्र तत्पृष्टोध्र्धतलेोऽपरः। भ्रमणं च द्वयोर्यत्र भ्रमरीकर्तरी मता । भ्रमरीपुडुका–चारी यत्र पादाग्रपृष्टाभ्यौ भ्रमणं क्रियतेतराम्। बाह्योन्नतमुखी पऽिर्णः भ्रमरीमुडुका मता। भ्रमणाद्धमेितः खड्गच्छुरेिकाभ्रमणादिषु भ्रामणे भ्रमितः प्रोक्तः खड्गादेश्चारणे भवेत्। भ्रान्तः-श्वासः भ्रान्तस्स चान्तप्रैमणात्प्रथमे प्रियसंङ्गमे । भ्रान्तपादाश्चितम्-उत्प्लुतिकरणम् दक्षिणैः चरणं यत्र भ्रामयेित्वा ततःपरम्। तदीयतलभागेन वामस्य चरणस्य तु । भरतः नान्यः ४४९ तत्स्कन्धद्वयेनोवीं अधिष्ठाय विवृत्य च । पादावुलालयेधात्र भ्रान्तपादाञ्चितं तु तत् । चलत्पुटा चलतारा विवृता मध्यभागतः । आवेशे संभ्रमे भ्रान्तौ विभ्रान्ता धष्टिरीरिता। यानैकत्र स्थितिं याति विक्षिप्तवावलोकने। विस्तीर्णोत्फुलतारा ऋक् सा विभ्रान्ताभिधा भवेत्। विभ्रमावेगयोरेषा संभ्रमेऽभि प्रवर्तते । एवमेचेदमिति सा वस्तुभावविरोधिनी । व्यभिचारनिमित्तोऽर्थो भ्रान्तिसत्यपि वस्तनि ।। भावविवेः भ्रान्तिर्विपर्ययज्ञानं प्रसङ्गस्याविनिश्चयात्। यथा-चेण्यां भानुमतीखप्रस्थानिश्चयाट्यधनस्य विपरीत ज्ञानं भ्रान्तिः । भ्रान्तिमः । यथा-वेण्यां युधिष्ठिरस्य भीम एवं दुर्योधन भ्रामितम्-जङ्घा भ्रामितं मण्डलभ्रान्त्या वाद्ये डभरुकाभिधे धुवोरयर्थमुत्क्षेपाद्रुकुटी सा भवेक्षुधि सूक्ष्मरन्ध्रविलेोके च सूर्यविद्यन्निरीक्षणे अतिक्रोधे प्रयोक्तव्ये ध्रुकुटीसंज्ञिते धुवौ । भ्रः भ्रभेदानधुना बूमस्तत्रा या सहजा ततः । उक्षिप्ता रेचिता चैव पतिता कुञ्चिता तथा। क्षुकुटी चतुरा चेति सप्तधा धूरुदीरिता। उक्षिप्ता पतिता चैव भुफुट्या सहिता तथा । चतुरा कुञ्चनोपेता फुरिता सहजाऽपि च। ज्यायनः सोमेश्वर