पृष्ठम्:भरतकोशः-२.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आक्षिप्तां यत्र कुवणस्सममुद्वेष्टयन् करौ । जङ्घयोस्वस्तिकं कृत्वा कुर्वीत भ्रमरीीं ततः ॥ उल्बणौ वा करावेव द्वितीयाङ्गे पुनर्विधिः। भ्रमरं तदुधैज्ञेयमुद्धतस्य परिक्रमे । कुर्वज्ञाक्षिप्तचापैङ्क पाणिमुद्वेष्ट्य चेत्ततः । वलितं तु त्रिकं कुर्यात्वस्तिकं पादसम्भवम् । यत्रापराङ्गवै स्यादुल्बणावेकदा करौ तत्तदा भ्रसरं क्षेयमुद्धतस्य परिक्रमे । करणे भ्रमरं योजयं तदुन्मतगते भवेत् । तर्जनी यक्ष तत्प्रेक्तं भ्रम वक्रितेतरम्। दक्षिणेो जनितां कुर्याद्वामोऽङ्किः स्यन्दितां ततः। दक्षिणी भ्रमरीं कृत्वा त्रिकं च परिवर्तयेत्। बामोऽपि स्यन्दितां चारीं कुर्यात्तदितरः पुनः। शाकटास्यामथो वामः कुर्याचाषगतिं ततः ।। भ्रमरीं स्पन्दितां चैव क्रमेण कुरुते यदा। तदा भ्रमरसं वन्मण्डलै पण्डिता जगुः ॥ भ्रमरः-ौडुकिहस्तपाट समस्ताङ्गुलिघातेन जायते भ्रमरो यथा । -(अङ्गहारः "नूपुराक्षिप्तकदिछिन्नसूचीनितम्बकरिहस्तोरोमण्डलकटिछिन्नाः वौ अष्टानां करणानां क्रमात्प्रयोगे भ्रमराङ्गहारः। अङ्गष्ठमध्यमाङ्गल्यौ श्लिष्टान्ने तर्जनी मता यत्रीध्वंविरले शेषे सकरो भ्रमरो भवेत्। प्रहणे दीर्घनालानां पुष्पाणामयमिष्यते । कर्णपूरे तालपत्रे कण्टकोद्धरणादिषु लक्ष्मणः ४४८ --वीणायां दक्षिणहस्तव्यापार चतस्रोऽङ्गलयो यत्र न्नन्यन्तस्तन्त्रिकां यदा। क्रमाच्छीघ्र तदा प्राहुभैमरं भ्रमवर्जिता तलप्रहारो वलितसंभिन्नेो वाद्यते यदि । स एव भ्रमरः प्रोक्तस्तद्वादशैरसौ यथा । वादनम् (दक्षिणहस्तव्यापारः) भ्रमरोऽन्तः क्रमाच्छीघ्र चतुरङ्गलेिताडनम् । भ्रमरकेतनः-मेलागः (हनुमतोडीमेलजन्यः) (आ) स रेि ग म प नि ध नि स (अव) स नि ध प म ग स भ्रमरमाला-ध्रुवावृत्तम् (सप्ताक्षरम्) अचे पुनरथान्ते पादे च गुरुणी सा । ज्ञेया भ्रमरमाला नान्नां प्रकथिता सा हंसाग्भणधीरं-इंसागमनधीरं । भ्रमरमालिका-सप्ताक्षरवृत्तम् भ्रमरयुग्मकः-देशीताल ततो भ्रमरयुग्मके । षट्त्रंशद्विन्द्वस्तन्न मध्यद्वादशके तत कृत्वा भ्रभरयुग्मानां क्रमादाद्यन्तयोर्लघुः। तालान्ते च विधातव्यो लघुः संकीर्णजातिभिः। भ्रमरावली. भाषाङ्गराग भाषाङ्गंभ्रमरावलीनेि गविता तारस्थगान्धारिका। मध्ये मादैवपैशला विरहिता धांशाल्पताधेन च ॥ अंशे च ग्रहणे तथा च विरतौ मुक्तानिषादेन सा । षड्जाद्यञ्चितमूर्छनागमकयुक् सारोहेि वर्णान्विता। स य स स स