पृष्ठम्:भरतकोशः-२.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अलङ्करैरिति । भरतोतैरुपमादिभिः गुणैश्ध यत्र कथाशरीर रचना समुलासिता तदूषणे नाम लक्ष्णं,चिसाथैरिति विभावादि- aामग्रीप्रत्यायकतया रसोद्योतकैरर्थविशेषैर्मतान्तरे वक्रोक्ति रूपै. रित्यर्थः । गुणालङ्कारैरेव यत्र कथारूपा चक्रेक्तिरतिशयिता तत्र भूगवाद्यम् गिरिजारन्नसंभूतै ताम्रलोहेन निर्मितम् धुत्तूरपुष्पसङ्काशै दुशलालमहोन्नतम् । अथ द्वादशातालं वा सुखमङ्गष्टविस्तरम् अष्टाङ्गलं पुच्छभागै बध्यते कीलकैस्त्रिभिः । शिवेन निर्मितं पूर्व मुखवाची महोत्तमम्। भूगैस् नादो िवख्यातो मङ्गलप्रद एव च । ऋतोर्मध्ये विवाहे च पुत्रजन्मदिने शुभे। राज्याभिषेकवेलायां वादो भूर्गस्य चोत्तमः वामहस्ते ब्रह्महत्या दक्षिणे गोवधस्तदा । उभाभ्यां पीड्यते भूर्गः कोटियझफलं ददेत्। भूषावली-मेलरागः (वाचस्पतिमेलजन्यः) ( आ) स रि ग म प ध स (अव) स नि ध प म ग रिस गान्धारे प्रथमा श्रुतिः । मण्डलीमते तारगान्धारयैव । गान्धारस्य प्रथमा श्रुतिः । भृङ्गिविलसितं—मेलरागः (नटभैरवीमेलजन्य ( आ) स रि म ध नि स (अव) स ध प म रि स भेदस्तु कपटालापैः सुहृदां भद्कल्पना। - मेदः-सन्ध्यन्तरम् भेदः पृथग्भावः । यथा-वेण्यां-भिन्नेोहमद्यप्रभृतीति भीम -मुखसन्ध्यङ्गम् सङ्गातभेदनार्थो यः स भेद् इति कीर्तिवः । । ४४३ भरतः पाङ्गसङ्घातस्य यन्निजप्रयोऽनोपक्षेपेण निष्क्रमणसिद्धये भेदनं प्रकरणमिव स भेदः । सर्वत्राऽन्तर्भावी वस्तूपायात्मा भेदः । स सन्ध्यन्तरैकविंशातौ । अस्योदाहरणं अन्योन्यास्फालेति भीम वाक्यम् । संघातेन मिलेितस्यार्थस्य भो भेदः । यथा- शारथः कौशिकमुक्तवान्-रामोयमित्यादि । भेदनं पात्रनिर्गम:। रङ्गप्रविष्टपात्राणां निर्गमो येन तद्वेदनम् । यथा—अन्योन्यास्फोलेति वेण्यां भीमवाक्यम्। तेन हेि सङ्गम विचारणे पाण्डवानां पाण्डित्यख्यापनेन सङ्कामतरणाभिप्रायः सातभेदनार्थ एव उपदति इति भेदः। अन्ये तु भेदं प्रोत्साहनमाडु यथा- भीमवाक्यं द्रौपीं प्रति अन्योन्यमिति। अन्ये तु बीजफलोत्पत्तिनिरोधकानां शत्रूणां संहतानां विश्लेषोपायं भेदनमाहु अङ्गोपाङ्गान्यङ्गभववध पूरणहेतुभिः। नानाबाद्यसवैः पाटैः भेदः तद्दैर्निरूपितः । भेरी-अवनद्रम् सार्धहस्तकृतायामा भेरी ताम्रमयी शुभा। चतुर्विशतिरेतस्यामङ्गुलानि मुखे मुखे । सच्छिद्रं चर्मणा न स्यात्तत्रवलयद्वयम् । रज्ज्वा च बद्धधतै सेयं मध्यसूत्रेण वेष्टयेत्। वामे पाणेिप्रहारः स्याद्दक्षिणे कोणताडनम् ठकारपूर्वकश्चात्र पाटवर्णः प्रकीर्तितः ।। मात्पर्जन्यगम्भीरभीषणेो गगनान्तरे वेदिग्विजये भेय भादशत्रभयङ्करः । येनाङ्गेनैक उत्पन्नः पाटोऽन्यस्तदुपाङ्गजः। अन्यस्वस्याङ्गजो इतै:मिझैः स्यात्पाटपूर्वकैः॥ नानावादित्रजैः पाँटैः त्रिधा भेदो लयक्रमात् । मोक्षदेः भेद्यकः--नृतम् भाणादौ प्रयुक्तम्। एकैक्रस्य बहिस्सङ्गात् नृत्तं यत्स तु भेधकः। द्रुते स्याद्वेदकः स्मृतः । द्रतो लय सागरः ततोऽधिका भवेङ्गेरी भूरिगम्भीरनिस्वना। ततः ! उमसटकावाद्याभ्याम् । मारः शारदातनय सोभराज