पृष्ठम्:भरतकोशः-२.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

--मेलरागः (मेचकल्याणीमेलजन्यः) भूपतिः-राग मध्यमांशअहन्यासो भूपतिः करुणे दिवा भूपालरागे शिखिधातृधेनु सवाएमांभात्युभयत तस्मात् स्यादौडुवोर्य रमणीयगनः । सरिपधाः शुद्धाः । अन्तरगान्धारः । -मेलरागः (हनुमतोडीमेलजन्यः) ( आ ) स रेि ग प ध स (अव) स ध प ग रेि स . भूपाले त्वलपद्मात्स्यान्नाभेरुद्वेष्टितश्चली भूपालपञ्चमः-मेलरागः (झलक्रालीमेलजन्य) (अ) स ग रे ग प म ध स (शष) स प ध म ग रि स. सिंहासनमधिवसितं चामरलसितं कुरङ्गनयनाभ्याम । परिवारबलसमेतं मनसि ध्यायामेि सन्ततं भूपाळम् ॥ रागसागरः भूपालिका-मेलागः (कर्णाटौडमेलजो भूपाली सत्रयेणाढया मनेिहीनोवितोषसी। रिपहीना भते केषां रसे शान्ते प्रयुज्यते । श्रीकम् मनिवर्जा तु भूपाली रिधौ यत्र च कोमलै। गान्धारोद्वहसंयुक्ता रिन्यासा गांशोमिता ॥ भाषा षड्जग्रहांश्कन्यासा लवणाङ्ग मनिवर्जिता ।

"ह" ४४२ भूपालपालकेनोक्ता भूपीली दैन्यलजबोः। यष्टिकः पुनराहेमां सैन्धवीसंस्रया सुधीः । ड्जप्रहांशकन्यासा भूपाली कथिता बुधैः मूर्छना प्रथमा यत्र संपूर्णा शान्तिके रसे । कैश्चित्तु रिपहीनेयं औडवा परिकीर्तिता । गौरी फुरत्कुङ्कमलिप्तदेहा संपूर्णशीतांशुमनोज्ञवक्ता भूपालिका सैव पतिं स्मरन्ती। भूयोमणी(णि:)-मेलरागः (खरहरयिामेलजन्यः) (आ) स ग म ध नेि स (अव) स नेि प म ग रि स भूरञ्जनी-मेलरागः (मेचकल्याणीमेलजन्य (आ) स रेि ग प ध नि स (अव) स नि ध म ग रेि स विभूषणमित्यपि वदन्ति । भूषणैरिव विन्यस्तै: तद्भषणमिति स्मृतम् । भूषणै—कटकादिभिः विभज्य-स्थानदेशकालदशपुरुषादि विभागं विचायै न्यस्तैरिव गुणालङ्करैः यदलङ्करणं तदूषणं नमा लक्षणै कविव्यापारः । तद्दारेण शब्दार्थव्यापारावपि यथा लीनेव प्रतिबिम्बितेव (मालतीमाधवे) इत्यत्र स्थाने निवेशः । अख श्रेषोपमाद्यलङ्करैःश्रेषप्रसादादिभिर्गुणैः उपेता द्रष्टव्या। सन्ध्यङ्गेषु गुणालङ्कारयोगो नापेक्ष्यते । इतरत्र यथासंभवमूह अलङ्करैर्गुणैश्चैव बहुभित्समलङ्कतम्। भूषणैरिव चेिक्षार्थसडूषणमिति स्मृतम्