पृष्ठम्:भट्टिकाव्यम्.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
42
[ BHATTIKAVYA
 

अध्वरेष्वग्निचिरवसु सोमसुत्वत आश्रमान् ।
अत्तुं महेन्द्रियं भागमेति दुश्च्यवनोऽधुना ॥ ११ ॥

आमिश्रीयं दधिक्षीरं पुरोडाश्यं तथौषधम् ।
हविर्हयङ्गवीनं च नाऽप्युपघ्नन्ति राक्षसाः ॥ १२ ॥

यु यजानिर्धनुष्पाणिर्भूमिष्ठः खविचारिणः।
रामो यज्ञव्हो हन्ति कालकल्पैः शिलीमुखैः ॥ १३ ॥

मांसान्योष्ठावलोप्यानि साधनीयानि देवताः ।
अश्नन्ति, रामाद् रक्षांसि बिभ्यत्यश्नुवते विशः ॥ १४ ॥

कुरु बुद्धि कुशाग्रीयामनु कामीनतां त्यज ।
लक्ष्म परम्परीणां त्वं पुत्रपौत्रीणतां नय ॥ १५ ॥

सहायधत उद्युक्ता बहवो निपुणाश्च याम् ।
श्रिमाशासते लोलां तां हस्तेकृत्य मा श्वसी: ॥ १६ ॥


 11 . NowIndra visits the hermitages of Soma sacrificers for partaking of the portion offered to Mahendra in sacrifices which are attended upon by fireworshippers.

 12 . The demons also do not destroy the milk and curds for amakathe (rice ) plant for (preparing the parodata, the oblation material and the fresh ghee.

 13. Rama who has a young wife, (and holds) a bow in (his) hand kills, standing on the ground, the sacrifice-hating (demons) with death-like arrows

 14. The deities eat lumps of (soft) meat meant as material (for sacrifice) and can be cut with the (the mere) lips ; the demons, afraid of Rama, eat the quarters (i.e., empty space) !

 15. Make (your) intellect as sharp as the tip of the kuka grass; give up wantonness ; render your hereditary riches accessible to your sons and grandsons.

 16. Do not rest idle having brought within (your) hands the fickle riches which many energetic and expert (kings) possessing aids covet.